SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५६६ चरक-संहिता। [स्नेहाध्यायः सपिस्तैलं वसा मजा सव्वस्नेहोत्तमा मताः । एभ्यश्चैवोत्तमं सर्पिः संस्कारस्यानुवर्तनात् ॥ सर्वेषां तैलजातानां मध्ये। ऐरण्डन्तु तैल विरेचनेऽयं तस्मात् तेषां तैलजातानां मध्ये विशिष्यते ॥५॥ गङ्गाधरः-स्थावरजङ्गमानां मध्ये पुनर्विशेपमाह-सर्पिरित्यादि। सर्पिरादयश्चवारः स्नेहाः स्नेहोत्तमा न तु शेषाः स्थावरजङ्गमाः स्नेहोत्तमाः। तत्रापि विशेषमाह-एभ्यश्चेत्यादि। एभ्य सर्पिरादिभ्यश्च सर्पिरेवोत्तमम् । कस्मात् ? संस्कारस्यानुवत्तेनात्। सपियथा द्रव्यान्तरैः संस्कारे तव्यान्तरगुणगुणाधानं संस्कारमावहति, न तथा तैलं वसा मज्जा चेति। तदुक्तप्“नान्यः स्नेहस्तथा कश्चित् संस्कारमनुवर्तते। यथा सपिरतः सपिः सव्वस्नेहोत्तमं मतम् ॥” इति। तथा च सर्पियथा सर्वथैव संस्कारकद्रव्यगुणान स्वगुणसहितानावहति न स्वगुणपरिभवेण, न तथा तैलादयः। ते हि किञ्चित्स्वगुणसहितान् सस्कारकद्रव्यगुणानधिकतयवावहन्तीत्यवधेयम् । न हि सपिपः स्नहशैत्यगुणा तद्विरोधिभ्यां संस्कारकद्रव्यचित्रकादीनां रुक्षोष्णाभ्यां गुणाभ्यां संस्कारेणाभिभूयते। तदुक्तम् -- “स्नेहाद्वातं शमयति पित्तं माधुय्ये. शैत्यतः। घृतं तुल्यगुणं दापं संस्कारात् दु जयेत् कसा ॥” इति । विरुद्धानायदुक्तं सुश्रुते "निष्पत्तेस्तदतुणत्वाच्च तैलत्वमितरेष्वपि” इति । विशिष्यतेऽतिरिच्यते ; अग्रयमित्येरण्डेन सम्बध्यते ॥५॥ चक्रपाणिः-सर्वस्नेहोत्तमा इत्यत्र सर्वशब्देन दधिक्षीरादयो गृह्यन्ते, सव्वस्नेहोत्तमत्वञ्च सर्पिरादीनां स्नेहगुणप्रकर्षवत्त्वेन ; संस्कारो गुणान्तरारोपणं, तस्यानुवर्तनमनुविधानं स्वीकरणमिति यावत्, एतदुक्तं भवति---यत्-न तथा तैलादयो द्रव्यान्तरसंस्कृताः संस्कारगुणानावहन्ति यथा सपिरिति, अत एवोक्त-“नान्यः स्नेहस्तथा कश्चित् संस्कारमनुवर्तते। यथा सर्पिरतः सर्पिः सर्वस्नेहोत्तमं मतम् ॥” अत एवं संस्कारकद्रव्य-चित्रमादिगुणानुविधानेऽपि सर्पिन स्वगुणान् स्नेह-शैत्यादीन् जहाति, हिञ्च, स्वगुणान् तद्गुणांश्च वहति, यतः, अनुशब्देन पश्चाद्वाचिना स्वगुणवर्तनस्य पश्चात् संस्कारकगुणवर्तनमुच्यते,अत एवोक्त- “स्नेहाद वातं शमयति पितं माधुलोन्यतः । न तुल्यरान दोर्ष गारात् तु जयेत् कफम् ॥” न न वाच्यं--- रुक्षोष्णचित्राहिसंस्कारात सक्षोषण सपिभूत; ततश्च सर्भिपा रहा ये तद्विरुद्ध कथं तिष्टतः, यतः, सर्पिसम्बद्ध चित्रकावयवानुगतं हि रुक्षोणत्वं, सर्मिर्गते च स्नेहशैत्ये इति भिन्नाश्रयत्वान्न विरोधः, इदमेव च सर्पिषः संस्कारानुवर्त्तनं ; यद्---गुण-विरुद्धस्यापि तस्यानुपघातेन धारणम् । संस्कारक चित्रका विगुणवहनेऽपि सरिष: औत्यादयः कदाचिदभिर या ते सरकारक For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy