________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६४ चरक-संहिता।
[स्नेहाध्याय: किंयोनयः कति स्नेहाः के च स्नेहगुणाः पृथक् । कालानुपाने के कस्य कति काश्च विचारणाः ॥ कति मात्राः कथंमानाः का च केषूपदिश्यते। कश्च केभ्यो हितः स्नेहः प्रकषः स्नेहने च कः॥ स्नेह्याः के के च न स्नेह्याः स्निग्धातिस्निग्धलक्षणम् । किं पानात् प्रथमं पीते जीणे किञ्च हिताहितम् ॥ के मृदुक्ररकोष्ठाः का व्यापदः सिद्धयश्च काः । अच्छे संशोधने चैव स्नेहे का वृत्तिरिष्यते ॥ विचारणाः केषु योज्या विधिना केन तत् प्रभो। स्नेहस्यामितविज्ञान ! ज्ञानमिच्छामि वेदितुम् ॥२॥ अथ तत्संशयच्छेत्ता प्रत्युवाच पुनर्वसुः । स्नेहानां द्विविधा सोस्य ! योनिः स्थावरजङ्गमा ॥३॥
- स्वसंशयविषयानाह-कियोनय इत्यादि। स्नेहाः किंयोनयः का योनियेषां ते किंयोनय इति। स्नेह विषये स्नेहानां का योनिरित्यादिकान पञ्चविंशतिप्रश्नान कृखानिवेश उवाच-हे गुरोऽमितविज्ञान प्रभो स्नेहस्य तज्ज्ञानं वेदितुमिच्छामि ॥२॥ . गङ्गाधरः-अथैवमग्निवेशेन पृष्टः पुनव्वसुस्तत्संशयच्छेता क्रमेण प्रत्युवाचतद् यथा-स्नेहानामित्यादि। कियोनयः स्नेहा इति प्रथमप्रश्नस्योत्तरमाह । हे सौम्याग्निवेश स्नेहानां योनिद्विविधा स्थावरा योनिङ्गमा च योनिः ।
किं योनयः किं वा आधारकारणाः; कालश्चानुपानञ्च कालानुपाने, विचारणा द्रव्यान्तरासंयुक्तस्नेहपानं वर्जयित्वा स्नेहोपयोगः, कथंमानाः कीदृङ्माना', का चेति मात्रा, प्रकर्षः कालप्रकर्षः, स्नेहने स्नेहयुक्तिक्रियायां ; के न चेति के न च स्नेद्याः, किं पानात् प्रथमं पूर्व हिताऽहितं, किस पीते तु स्नेहे तथा जीर्णे च स्नेहे हिताहितमिति योज्यम् ; सिद्धयो व्यापत्साधनानि भेषजानि। अच्छ इति पृथनिर्देशात् गोवलीवईन्यायेन संशमन इति भवति। वृत्तिरिति, वृत्तिरूपचारविधानं, ज्ञानं शास्त्रम् ॥ २॥३॥
For Private and Personal Use Only