SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२ अध्यायः ] सूत्रस्थानम् । ५८७ कर्मा विश्वरूपः सर्व्वगः सव्वतन्त्राणां विधाता भावानामणुविभु विष्णुश्च कान्ता लोकानां वायुरेव भगवानिति ॥१२॥ तत् श्रुखा वार्योविदवचो मारीचिरुवाच - यद्यप्येवमेतत् किमर्थस्यास्य वचने विज्ञाने वा सामर्थ्यमस्ति भिषग्विद्यायाम् ? भिषग्वियां वाविकृत्य कथा प्रवर्त्तते ? १३ ॥ वायोंविद उवाच । भिषक पवनमतिबलम तिपरुषमतिशीघ्रकारिणमात्ययिकं चेन्नानुनिशम्येत् सहसा प्रकुपितमतिप्रयतः कथमग्रे ऽभिरचितुमभिधास्यति प्रागेवैनमत्ययभयादिति ? वायोर्यथार्था स्तुतिरपि भवत्यारोग्याय बलवर्णवृद्धये वर्चखिबायोपचयाय ज्ञानोपपत्तये परमायुःप्रकर्षाय चेति ॥ १४ ॥ सुखयोश्च भावाभावकरः । विधाता मृत्युर्यमो नियन्ता प्रजापतिरदितिर्विश्वकर्मा विश्वरूपः सर्व्वगः सव्वंतत्राणां नियमानां विधाता । भावानामणुविभुर्विष्णुलोकानां क्रान्ता सर्व्वलोकक्रमणकर्त्ता । वायुरेव भगवान् इति ॥ १२ ॥ गङ्गाधरः- तदित्यादि । इति पञ्चमप्रश्नोत्तरं वाय्र्योविदराजर्षिवचः । तत् श्रुत्वा मारीचिरुवाच यद्यप्येवमित्यादि । यद्यपि वहिश्वरस्य कुपिताकुपितस्य वायोरेवंविधमेतत् कम्मे तथापि अस्यार्थस्य वहिश्वरस्य वायोः कुपिताकुपितस्य भिषग्विद्यायामायुर्वेदवचने उक्तौ विज्ञाने वा किं सामर्थ्य मस्ति, भिषगविद्याञ्चाधिकृत्यास्य वायोः कथा किं प्रवत्तेत इति ? तत्र वाय्यविद उवाच - भिषग विद्यायामस्य वहिश्वरस्य वायोर्वचनेन चेत् पवनमतिबलमित्यादिकरूपेण नातुनिशाम्येत् तदा भिषक् प्रकुपितं तथाविधं पवनं प्रागेवास्वयभयादभिरक्षितु कथं सहसाभिधास्यति ? तस्माद भिषग्विद्यायामस्य वहि भेदाश्वागमे ज्ञेयाः सर्व्वतन्त्राणां सर्व्वकर्म्मणां, तन्त्रशब्दः कर्म्मवचनोऽप्यस्ति यदुक्त - वस्तिस्तन्वाणां " कर्म्मणामित्यर्थः ॥ १२-१४ ॥ For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy