________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२श अध्यायः सूत्रस्थानम् ।
५७७ त्रित्वेनाष्टौ सानुद्दिष्टाः कृष्णप्रयेण धीना। भावाभा अणु शकेन * ये सव्वं प्रतितिम्॥ ३४ ॥ इत्यग्निवेशको तन्त्र चरमप्रतिसंस्कृते श्लोकस्थाने तिस्रषणीयो नान एकादशोऽध्यायः ॥११॥
द्वादशोऽध्यायः। अथातो वातकलाकलीयमध्यायं व्याख्यास्यामः, इतिह
स्माह भगवानात्र यः ॥ १॥ समर्थेन । येष्वष्टसु त्रिकेषु एषणादिषु सत्सु चासत्सु च भावाभावेषु सर्व वस्तु प्रतिष्ठितम् । ते त्रिका अष्टौ समुद्दिष्टा इति ॥३४॥
अध्यायं समापयति । अनीत्यादि। पूर्ववद्याख्येयम् । इति श्रीगङ्गाधरकविरत्नकविराजविरचिते चरकनल्पकल्पतरौ सूत्रस्थानीय
तिस्रपणीयाध्यायजलपाख्या एकादशी शाखा ॥११॥ गङ्गाधरः-अथान्तर्बहिःपरिमार्जनशस्त्रप्रणिधानैर्यद् व्याधिप्रशमं भिषक् कुर्यात् तत्र शारीरदोषाणां वातादीनामंशांशक्षानमन्तरेण न स्यात् इत्यतो वातकलाकलीयमारभते --अथात इत्यादि। अस्याध्यायस्य प्रथमोपात्तवातकलाकलेतिपदविकृत्य कोऽध्यायः स वातकलाकलीयः, तमध्यायं व्याख्यास्यामः, इत्यादि सय पूर्ववद्याख्ययम्। कला च कला चेति आभीक्ष्ण द्विर्भाव कलाकले। वातस्य कलाकले वातकलाकले तयोर्शानं तत् तथा॥१॥ इति चरकचतुरानन-श्रीमचक्रपाणिदत्तविरचितायाम् आयुर्वददीपिकायां सूत्रस्थान
व्याख्यायां तिषणीयो नाम एकादशोऽध्यायः ॥११॥
चक्रपाणिः-पूर्वाध्याये रोगाः स्वरूपमार्गवाह्यकारणभेषजैरभिहिता:, उपयुक्तज्ञानाः तत्कारणवाखादयो बहुवाच्यत्यान्नोक्ताः, अतः सम्प्रति पृथक्यकरणे तेऽभिधोयन्ते वातकलाकलीये: तनापि प्राधान्यात् वायुरेव प्रथममुच्यते। कला गुणः, यदुक्त-“षोडशकलम्” इति । अकला
* भावाभावेष्वसक्त न इति चक्रपाणिः ।
७३
For Private and Personal Use Only