SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ५७६ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरक संहिता | तत्र श्लोकौ । एषणाः समुपष्टम्भा बलकार रामामयाः । तिणीये मार्गाश्च भिजो भेवजाति च ॥ { तिस्रेषणीयः । गतस्य वातवत् । एष क्रियाविभागः । एवं प्रकुपितानां प्रसरताच वायोविभागगमनाटोपो । उपचोपपरिदाहधूनायनानि पित्तस्य । अरोचकाऽविपाकाङ्गसादाश्छद्दिश्चेति इष्मणो लिङ्गानि भवन्ति । तत्र तृतीयः क्रियाकालः । अत ऊर्द्ध स्थानसंश्रयं वक्ष्यामः । एवं कुपितास्तांस्तान् शरीरप्रदेशानागत्य तांस्तान् व्याधीन जनयन्ति । ते यदोदरसन्निवेशं कुर्व्वन्ति तदा गुल्मविद्रध्युदरा प्रिसङ्गानाहविसूचिकातिसारमभृतीन् जनयन्ति । वस्तिगताः प्रमेहाश्मरीमूत्राघातमूत्रदोषप्रभृतीन् । मेदुगता निरुद्रकशोपदंशशुकदोषमभृतीन् । गुदगता भगन्दराशःप्रभृतीन् । वृषणगता वृद्धीः । ऊ जगतास्तूद्ध जान् । त्वङ्मांसशोणितस्थाः क्षुद्ररोगान् कु ठानि विसपश्चि । मेदोगता ग्रन्थ्यर्बुदगलगण्डालजीप्रभृतीन । अस्थिगता विद्रध्यनुशयीप्रभृतीन् । पादगता श्लीपदवातशोणितवातकण्टकप्रभृतीन। सर्वाङ्गगता ज्वरसव्र्व्वाङ्गरोगादीन् । तेषामेवमभिनिविष्टानां पूव्वे रूपप्रादुर्भावः । तत् प्रतिरोगं वक्ष्यामः । तत्र पूर्व्वरूपगतेषु चतुर्थः क्रियाकालः । अत ऊर्द्ध व्याधिदर्शनं वक्ष्यामः । शोफान्बु दग्रन्थिविद्रधिविसपेप्रभृतीनां प्रव्यक्तलक्षणता ज्वरातिसारप्रभृतीनाञ्च । तत्र पञ्चमः क्रियाकालः । अत ऊर्द्ध मेतेषामवदीर्णानां व्रणभावमापन्नानां षष्ठः क्रियाकालः । ज्वरातिसारप्रभृतीनाञ्च दीर्घकालानुबन्धः । तत्राप्रतिक्रियमाणेऽसाध्यतामुपयान्ति । भवन्ति चात्र | सञ्चयञ्च प्रकोपञ्च प्रसरं स्थानसंश्रयम् । व्यक्तिं भेदञ्च यो वेत्ति दोषाणां स भवेद्भिषक् । सञ्चयेपहृता दोषा लभन्ते नोत्तरा गतीः । ते तूत्तरासु गतिषु भवन्ति बलवत्तराः ॥ सव्वैर्भावैस्त्रिभिर्वापि द्वाभ्यामेकेन वा पुनः । संसर्गे कुपितं क्रुद्धं दोषं दोषोऽनुधावति ॥” इति ॥ ३३ ॥ गङ्गाधरः-- अथाध्यायार्थसंग्रहार्थमाह - तत्र श्लोकाविति । त्रिवेनाष्टाविति । एषणादयत्रिका अष्टौ । कृष्णात्रेयेण कृष्णात्रिपुत्रेण पुनर्व्वसुना। शक्तेन For Private and Personal Use Only I इति शेषः । संग्रहे धीमता भावा इति च्छेदः । अझै भावा इति सम्बन्धः भावेषु विषयेषु अक्तनाप्रसक्त ेन, येषु एषणादिष्वसु । सर्व्वमिति धर्म्मार्थकामाः ॥ ३०-३४ ॥
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy