________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११श अध्याय:] सूत्रस्थानम् ।
५७१ त्रिविधा भिषज इति ।-- भिषकछद्मचराः सन्ति सन्त्येके सिद्धसाधिताः। सन्ति वैद्या गुणैर्युक्तास्त्रिविधा भिषजो भुवि ॥ वद्यभाण्डौषधैः पुस्तैः पल्लवैरवलोकनैः । लभन्ते ये भिषकशब्दमज्ञास्ते प्रतिरूपकाः ॥ श्रीयशोज्ञानसिद्धीनां व्यपदेशादतद्विधाः । वैद्यशर्ट लभन्ते ये ज्ञ यास्ते सिद्धसाधिताः॥ प्रयोगज्ञानविज्ञान-सिद्धिसिद्धाः सुखप्रदाः।
जीविताभिषरास्ते स्युवैद्यत्वं तेववस्थितम् ॥२६॥इति। रोगा अन्तर्मागजाः कोष्ठानुसारिणः। विसादयश्च कोष्ठानुसारिणोऽन्तमागंजा एव भवन्तीति ॥२८॥
गङ्गाधरः-अथ त्रिविधा भिपज इति यदुक्तं तनाचष्टे-भिषकछमचराः सन्ति सन्त्येके सिद्धसाधिताः। सन्ति वैद्यगुणयुक्तास्त्रिविधा भिषजो भुवि ।। इति न स्खलौके। वैद्यप्रभेदोपदेशप्रयोजनं वैद्यानामातुरैयतोपादेयता च ।
त्रिविधवैद्यलक्षणमाह-वैद्यभाडेत्यादि। वैद्यानां भाण्डमौषधाधारपात्रम् । पल्लवैरवलोकन रिति विस्तारतश्चातुर्यावलोकनैः। एवंप्रकारेण ये वैद्यशब्द लभन्ते ते वैद्यप्रतिरूपका भिषक्छद्मचरा अशा आतुरैया इति।
अथ सिद्धसाधितवैद्यलक्षणमाह--श्रीत्यादि। अन्यत्र चिकित्सया श्रियं यशो ज्ञानं चिकित्साक्रियासिद्धिं लभन्ते इत्येन व्यपदेशं कुर्वन्ति य आत्मनः । किन्तु ते तद्विधा न स्युः। तादृशा ये वैद्यशब्दं लभन्ते ते सिद्धसाधिता वै नेयास्तेऽप्यातुरैहेया इति । ___ अथ सदगुणवैद्यलक्षणमाह-प्रयोगेत्यादि। प्रयोगमौषधप्रयोगकरणम्, झानं शास्त्रशानम्, विज्ञानं लोकव्यवहारशानम, सिद्धिः सर्वत्र चिकित्साएव तथापि विशेषेणामाशयसमुत्थत्वादिहोच्यते, अन्तगिजाश्चेति विसर्पादिविशेषणम्। अर्शी बहिर्बल्याश्रितं शाखागतम्, अन्यच्च कोष्टगतम्। वहिर्मार्गजो गुल्मः, यो वहिरुत्तुण्डित उपलभ्यते वहिश्च पच्यते, स ज्ञेयः, अन्यस्तु सर्वः कोष्टगत एव ॥ २८॥ चक्रपाणिः-भिषक छनचराः भिषग्वेशचराः ; सिद्धन प्रसिद्धन साधिताः सिद्धसाधिताः, • वैद्यगुणैरिति चक्रपाणितः पाठः ।
For Private and Personal Use Only