________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५३८
चरक संहिता |
| तिस्त्रेषणीयः
YS
1
नियतो धर्म्मः । तद्धर्म्मादन्तरं धर्म्मस्तु वाव्यतिरेकेण वर्त्तनं व्याप्तिः, न तु वह धूमे धूमव्यतिरेकेण वह रयोगोलकादौ वर्त्तनात् । वहिलं तु वह नियतो धर्म्म इत्येव तत्त्वान्तरं व्याप्तिरिति । तत्राह - " न तत्त्वान्तरं वस्तुकल्पनाप्रसक्तेः” । उक्तरूपं तत्त्वान्तरं प्रतिबन्धप्रतिवन्ध्ययोर्व्याप्तिनं भवति । कस्मात् ? वस्तुकल्पनाप्रसक्तः । तवान्तरन्तु तद्धर्म्मातिरिक्तो धम्मः तस्य वस्तुखेन कल्पनाप्रसक्तः । धूमाभावेन वाभावानुमाने धूमाभावस्य गवाश्वादिनिखिलस्य धूमाभावत्वं धम्मेः कल्पनीयः । तच्च धूमाभावत्वं गवाश्वादिनिष्ठैकरूपेणासम्भवान्न वस्तु । तत्रावस्तुनि वस्तुत्वेन कल्पना प्रसज्येतेति । तदभाववधर्मातिरिक्तश्च धर्मोऽपि धूमाभावस्य कल्पनीयः । धूमाभावो यद्यवस्तुभूतो विवक्ष्यते तदा तदवस्तुनोऽप्यवस्तुत्वातिरिक्तो धम्मेः किमपरो वर्त्तते ? न च वर्त्तते । अवस्तुनोऽवस्तुत्वं तदतिरिक्तो वा धर्म्मः कश्चिद्वस्तुभूतः । यदि धूमाभावो वस्तुभूतो विवक्ष्यते तदा धूमातिरिक्तः सर्व्वे भावो धूमाभावः । तस्मिन् सव्र्व्वस्मिन् भावे धूमाभावे यत्तत्वं नियतं घटस्य घटलं पटस्य पटत्वमित्येवं धूमातिरिक्तं धूमखादिक निखिलं धूमाभावस्तत्र धूमत्वस्य तत्रं किं वस्तु ? वान्तरं वा किं वस्तु तदपि कल्पनीयं भवति । न च धूमवस्य धम्मः कश्चिच्छक्यते कल्पयितुमिति । तस्मात् तत्त्वान्तरं न व्याप्तिः ।
अथ "निजशक्ताद्भवमित्याचार्याः । प्रतिवन्धप्रतिवन्ध्ययोरुभयोरेकतरस्य वा निजशद्भवं तवान्तरं व्याप्तिरित्याहुराचाय्य आनुमानिकशास्त्रस्य । यो यस्य नियतो वहिलं धूमस्य धूमत्वमित्येवमादिः, तत्तद्धर्म्माद अन्तरमन्यो धम्र्मो यो निजशक्तुद्भवः स खलु तस्यान्यवस्तुनि व्याप्तिः । यथा धूमेन वानुमाने धूमस्य मयं तवं मरम्मदिन्तरं धन्तु वहीतराजन्यत्वं वह्नाव्यतिरेकेण वर्त्तनञ्च धूमस्य निजशतयुद्भवं व्याप्तिः । वह्निव्यतिरेकेणाकाशे वर्त्तनञ्च भ्रमस्य वायुशक्वं न निजशक्ाद्भवमिति । धूमाभावेन भावानुमाने धूमाभावो यद्यवस्तुभूतो विवक्षितः स्यात् तदा तस्यावस्तुनो निजशक्तिरप्रसिद्धा । न चावस्तुना लिङ्गेनावस्तुनो लिङ्गिनोऽनुमानं सम्भवति । तहि वस्तुभूतो धूमाभावो वाभावश्च वस्तुभूतो विवक्षितु युज्यते । तथाविवक्षायां धूमाभावस्य लिङ्गस्य दर्शनमपेक्षते । यथा वदस्य अदर्शनं दर्शनाभावो दर्शनस्य निवृत्तिर्नाम प्रयत्नो गुणविशेषः, तथा धमाभावो धूमस्य निवृत्तिर्नाम प्रयत्नविशेषो गुणः । तस्य तत्त्वं निवृत्तित्वं धम्मैः । तद्धम्मदिन्तरं धम्मन्तु वह्निनिवृत्तिजन्यत्वं धूमनिवृत्तं निजशतयुद्भवं वह्निनिवृत्तिरूपे
For Private and Personal Use Only