________________
Shri Mahavir Jain Aradhana Kendra
११श अध्यायः
www.kobatirth.org
सूत्रस्थानम् ।
५३७
जन्य वीजाव्यतिरेकतो वीजसहितं वीजे व्याप्तिः सम्बन्धः । ततः फलेन काय्येण वीजमनुमीयतेऽतीतम्। फलं हि व्याप्यं प्रतिबन्धः । वीजन्तु तव्यापकं प्रतिबन्ध्यम् । तद्वाप्तिजनकव्यापारवत्त्वात् फलं व्याप्नोति वीजमिति वीजस्य कर्त्तृ खात् । तथा वीजस्य फलजनकत्वम्मेण फलाव्यतिरेकतः फलसाहित्यं फले व्याप्तिः सम्बन्धः । ततो वीजेन कारणेन भविष्यत् फलमनुनीयते । इह हि वीजं प्रतिबन्यो लिङ्गं व्याप्यम् । फलन्तु प्रतिबन्य व्यापकं वीजवृत्तिव्याप्तिजनकव्यापारवत्त्वात् । वीजं व्याप्नुवन्ति फलानीति फलानां कत्खात् । यद्वीजेन न फलस्योत्पत्तिस्तन्न वीजमुच्यते । बीजभावाभावात् । तत् तु पण्डवीजमवीजमुच्यते । तद्व्यावृत्तये धम्मस्येति । इत्युभयमेण नियतं साहित्यं फलवीजयोः ।
एवं काण्डक्षयोरपि बीजफलयोरिव व्याप्तिः । धर्मेण साहित्यस्य नियतत्वं तद्धम्प्रेस्य तदन्यावृत्तिकत्वम् । जन्यजनकभावस्य हि वीजफलाभ्यामन्या वृत्तिः । न ह्याम्रवीजस्य पनसकलजनकत्वम् । पनसफलस्य वा आम्रवीजजन्यत्वम् । न हान्यस्माद्वीजादन्यत् फलमुत्पद्यते, न चावीजात् । उभयोरित्यनेनाभिहितं काय्र्येण कारणस्य कारणेन काय्र्यस्यानुमानमिति धूमेन काय्र्येण कारणमाद्रेन्धनवहिरन् मीयते, नियत जन्यजनकभाव साहित्यात् । तथान्धनयोगे भविष्यति वह्निना भविष्यद्धमोऽनुमीयते । न हि केवलो वह्निधूमस्य जनकः । आयसगोलके भज्जेनकपालेऽङ्गारे चाग्नेनिर्द्धमत्वदशैनात् । तत् केवलवह्निच्यावृत्तये धम्मेतिपदम्। एकतरस्य वेति वचनेन सामान्यतो दृष्टमनुमानं ख्यापितमिति । त्रिविधं त्रिकालञ्चानुमानम् । एकतरस्य यथाशेत्येनानुमीयते परोक्षं जलम् । वायुसामान्यतो दृष्टेन । अत्र हि जलशैत्ययोरेकतरस्य जलस्य शैत्ये नियतं समवायम्प्रेस्य साहित्यं व्याप्तिः, न तु शैत्यस्य जले व्याप्तिः, वायो शैत्यसद्भावात् । इति सामान्यतो दृप्टेन वत्तमानानमानम्, काय्र्येण वत्तंमानातीतानुमानम, कारणेन भविष्यदनमानमिति । वाप्पजधूमेन जलहूदादिषु निदुतेजोऽनुमेयमेव । जलानुप्रवेशि हि तेजो वाष्पमुद्भिरति न तु जलमात्रम् । तत्परमाणुचयो वा न धूमरूपेणोच्चरति । पलालादितॄणराशितो धूमोत्थानदर्शनात् । परन्तु जलपरमाणुवह्निपरमाणूभयविकारविशेषो धम इति । अथान्ये खाहुः- तत्त्वान्तरं व्याप्तिः । तस्य भावस्तत्त्वं धर्मः । यस्य यो धर्मस्तत् तस्य तत्त्वं, तस्य तत्त्वान्तरं तत्तद्धर्म्मातिरिक्तो धम्मैः । तस्य तत्र सा व्याप्तिः । यथा धूमस्य तत्त्वं धूमलं
६८
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only