________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता।
(तिपणीयः पुरुषस्य तन्महत एवानुमानेन वोधः। तत्पुरुषस्य कार्यखात्। न हाकेन गुणरूपेण प्रधानेन कत्तुं शक्यते महानात्मा, परन्तु संहतरूपेणाव्यक्तन । तस्मादुभयं महतानुमीयते! “महदाख्यमादध काय्यं तन्मनः।” अव्यक्तस्यादर कायं महदाख्यं तत्तस्याव्यक्तस्यात्मनो मनः। न तु देवनरादिस्थूलपुरुषाणाम् । “चरमोऽहकारः ।' अव्यक्तस्यात्मनो महदाख्यमाद कायम् । तन्महद नुप्रवेशादहमिति मननादहकारो द्वितीयः काव्यः। “त:कायखमन्येपाम् ।” पञ्चमहाभूतमनोदशेन्द्रियपञ्चाांनामहङ्कारकार्यखम् । तेन तेन कायणवमुपदिष्टेन कारणस्य तस्य तस्यानुमानम्। तहि कीदृशमनुमान मिति ? अन उक्तम् .. “अनिवन्धदृशः प्रतिबन्ध्यज्ञानमनुमानम् ।" यन प्रतिनियमतो यं बनाति स प्रतिवन्धनहेतुः। प्रतिवन्धो लिङ्गम्। यं वनाति स प्रतिवन्धो लिङ्गी सम्बन्धीत प्रतिवन्धप्रतिवन्ध्ययोः प्रतिवद्रयोः प्रतिवन्धदशिनः प्रतिबन्यस्य सम्बन्धिनो ज्ञानमनुमानं भवति। प्रतिवन्ध्यं पुनस्त्रिविधं--प्रसिद्धं भूतं भवद्भविष्यच्च। तदपि कायं कारणं सामान्यतो दृष्टञ्च प्रसिद्धमिति लेषां प्रतिबन्ध्यानां, प्रतिवन्यस्य लिङ्गस्य । “न सकृदग्रहणात् सम्बन्धसिद्धिः।' प्रतिवन्धप्रतिवन्ध्ययोधू योग्रहणात् सम्बन्ध. निश्चयसिद्धिभवति, न सकृद्ग्रहणात्, संशयच्छंदाभावात् । भूयो ग्रहणन्तु प्रत्यक्षानुमानाप्तोपदेशान्यतमन केनानकेन वा यदा स्यात् तदा विभिः सम्बन्धसिद्धिः। प्रतिबन्धप्रतिवन्ध्ययोः सम्वन्यज्ञानसिद्रिस्तिभिः प्रमाणैः प्रत्यक्षानुमानाप्तोपदेशभवति । सम्बन्धस्तु... "नियतबम्पसाहित्यमुभयारकतरस्य वा व्याप्तिः ।' प्रतिवन्धप्रतिवन्ध्ययोः सम्बन्धो नामोभयारकतरस्य वा नियतधर्मसाहित्यं व्याप्तिरुच्यते । धम्मेण साहित्यं धर्मसाहित्यम्। नियतमेकान्तेन धर्मसाहित्यं नियतथर्मसाहित्यम । साहित्यं द्विविधं- पृथगपृथक् च । यथा पुत्रेण सहागत इति पृथक्साहित्यम् । वालुकाभिः सह मृत्पिण्डो घटो जात इत्यपृथकसाहित्यम् । तस्य नियतवं तत्र तस्यावधारणेन वर्तनम । यव्यतिरेकेण यस्य वत्तनं नास्ति तत्र तस्य तदव्यतिरिच्य वत्तनं व्याप्तिः । ताप्तिमप्राप्यं प्रतिबन्धः। तदाप्तिजनकव्यापारवान् व्यापकः प्रतिबन्ध्यः । तत्रोभयोनियतधम्मसाहित्यम्। यथा फलवीजयोरुभयमव्यतिरिच्यैवोभयस्य जन्यजनकभावेन धम्मेण सह वर्तनं साहित्यं पृथगरूपम्। फलस्य हि वीज
उपसंहरति-एपेत्यादि।-नास्त्यन्येतिवचनेनार्थापत्तपसम्भवादीनामन्यतम्तमतानां प्रमाणानां निभं करोति । प्रस्तुते परीक्षा प्रयोजयति-"तया चास्ति उपलभ्यते ना पुनर्भवः” इति ॥९॥
For Private and Personal Use Only