________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
११श अध्यायः ]
सूत्रस्थानम् ।
५१६
;
;
पूर्व्वज्ञातानां सम्बन्धानां स्मृत्या लिङ्गदर्शनेन चाप्रत्यसोऽर्थोऽनुमीयते । पूर्ववदिति - पत्र कारणेन काय्यमनुमीयते यथा मेघोन्नत्या भविष्यति दृष्टिरिति । शेषवत्, तद्यत्र काय्र्येण कारणमनुमीयते पूर्वोदकविपरीतमुदकं नयाः पूर्णत्वं शीलञ्च दृष्ट्वा स्रोत सोऽनुमीयते -भूता दृष्टिरिति । सामान्यतो दृष्टं तद यदन्यत्र दृष्टस्यान्यत्र दर्शनमिति यथा कस्यचिज्यापूर्वकमन्यत्र दृष्टस्य प्राणिणोऽन्यत्र दर्शनम् । तथा चादित्यस्य । तस्मादस्त्यप्रत्यक्षाप्यादित्यस्य व्रज्येति । अथवा पूर्व्ववदिति । यत्र यथापूव्वं प्रत्यक्षभूतयोरन्यतरदर्शनेनान्यतरस्य अप्रत्यक्षस्यानुमानम् । यथा धूमेनाग्रिरिति । शेषवन्नामपरिशेषः । स च प्रसक्तप्रतिषेधेऽन्यत्राप्रसङ्गात् शिष्यमाणस्य सम्प्रत्ययः । यथा -- सन्नित्यमित्येवम्, आदिना द्रव्यगुणकर्मणामविशेषेण सामान्यविशेषसमवायेभ्यो निर्व्विभक्तस्य शब्दस्य तस्मिन् द्रव्यगुणकर्मसंशये न द्रव्यं शब्द एकद्रव्यत्वात् न क शब्दान्तर हेतुत्वात् । यस्तु शिष्यते सोऽयमिति शब्दस्य गुणलप्रतिपत्तिः । सामान्यतो दृष्टं नाम यत्राप्रत्यक्षे लिङ्गलिङ्गिनोः सम्बन्धे केनचिदर्थेन सामान्यात् अप्रत्यक्षो लिङ्गी गम्यते यथेच्छादिभिरात्मा । इच्छादयो गुणाः । गुणाश्च द्रव्यसंस्थानास्तद्यदेषां स्थानं स आत्मेति । एवं विभागवचनादेतत् त्रिविधमिति सिद्धे त्रिविधवचनं महतो न्यायस्य लघीयसा सूत्रेणोपदेशात् परं वाक्य लाघवं मन्यमानस्यास्मिन् वाक्य लाघवेऽनादरः । तथा चायमित्थम्भूतवाक्य विकल्पेन प्रवृत्तः । सिद्धान्ते च्छले शब्दादिषु च बहुलं समाचारः शास्त्र इति । सद्विषयञ्च प्रत्यक्षं । सदसद्विषयञ्चानुमानम् । कस्मात् १ त्रैकाल्यग्रहणात् । त्रिकालयुक्ता अर्था अनुमानेन गृह्यन्ते । भविष्यतीत्यनुमीयते भवतीति चाभूदिति च । असच्च खल्वतीतमनागतञ्चेति । अथेदमनुमानं परीक्षितं, तद् यथा“रोधोपघातसादृश्येभ्यो व्यभिचारादनुमानमप्रमाणम् ।" रोधादिभ्यो व्यभि-चारादनुमानं नार्थस्य प्रतिपादकं कदापीत्यप्रमाणम् । रोधादपि नदी पूर्णा गृह्यते । तदा चोपरिष्टाद दृष्टो देव इति मिथ्यानुमानम् । नीड़ोपघातादपि पिपीलिकाण्डसञ्चारो भवति, तदा च भविष्यति दृष्टिरित्यनुमानं मिथ्येति 1 पुरुषोऽपि मयूरवासितमनुकरोति, तदापि शब्दसादृश्यान्मिथ्यानुमानं भव
I
I
*
Acharya Shri Kailassagarsuri Gyanmandir
षड्धातुसंयोगात् पञ्चमहाभूतात्मसंयोगात्, “तथा शब्दो युक्तिरित्यतिकर्पति । * मथ्यं मन्थनकाष्ठयन्त्रकं, कां मन्धनं, मन्थानं काष्ठभ्रमणम्; किंवा मन्थक इति पाठः, मन्थानं भ्राम्य
युक्तिरित्या तीति कचित् पाठान्तरम् ।
For Private and Personal Use Only