________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११श अध्याय
सूत्रस्थानम् ।
४६१ आप्तोपदेशः प्रत्यक्षम् अनुमानं युक्तिश्चेति। आप्तास्तावत्कृष्णवदाभासा गायत्री भगवती दुर्गा सा पुनर्विद्या शान्तिः प्रतिष्ठा निवृत्तिरिति चतस्रः शक्तयो भूत्वैकीभूय परमव्योमरूपः परमात्मा शिवो बभूव। तस्य ज्योतीरूपा सा गायत्री तेजोऽवन्नांशेन तस्यैव ज्ञानशक्त्याध्यवसितं यदृच्छया शक्त्याभीप्सितं क्रियाशक्तया परिणमन्ती विद्याविद्या भूला विद्याश्रयं सदाशिवमविद्याश्रयांश्चतुरो बैदान मूते । ते नियति म । तच्छक्तयादेतदन्तं सव्वमपरीक्ष्यं प्रमाणागम्यलात् । ते चैकीभूय सद्धभूव । स च कालो महाविष्णुः सत् पुनः कियदशेन चिदबभूव । चिच्च संप्रसादांशेन क्षेत्रज्ञः पुरुषो विष्णुर्बभूव । स आत्मा । चितस्तु खल्बसम्प्रसादो गुणांशो ब्रह्मा नाम बभूव ; तत् प्रानं प्रकृतिश्चेत्यनान्तरम् । त्रय एते खलु नापरीक्ष्या न परीक्ष्याः स्वरूपतो भवन्ति । तेन हि कालेन महाविष्णुनानुप्रविष्टं प्रधानं क्षेत्रज्ञाधिष्ठितं सङ्कोचविकाशाभ्यामभिव्यक्तसत्वरजस्तमोगुणरूपमव्यक्तं नामात्मा बभूव । तदव्यक्तस्थले कालादयस्ते परीक्ष्याः प्रमाणगोचरखादिति। सदव्यक्ताज्जातं य किञ्चित् तसव्वं ब्रह्माण्डस्थं परीक्ष्यं ; तच्च सव्वं विविवामिह विवक्षितं सामान्यविशेषभूतं द्रव्यगुणकम्प समवायाख्यम् । द्विविशमाह सच्चासच्चेति। अस्तीति सत् वस्तुभावश्चेत्येकाऽर्थः। तेषु सासु खलु यादेषु मध्ये पुनरितरेतरभेदाद्भिन्न सव्वं सामान्यविशेषभूतं द्रव्यगुणकम्मसमवायाख्यमसमाभाव इत्येकोऽथः । यथा गौरवो पो महिप इत्येवमादि सः । तेषु पुनरितरेतरभेदाहौरनवोऽधात्मना गौन भवतीत्यवाभावो गौस्तथाऽश्वः सन भाव एव गवात्मना न भवत्यश्व इत्यगौरवो गवाभाव इति । तस्य भावाभावरूपेण सिद्धस्य सव्वस्य द्रव्यगुणकम्मेसमवायाख्यस्य सामान्यविशेषभूतस्य परीक्षा परीक्षणहेतुश्चतुर्दा भवति । का केति तां विकृणोतिआप्तोपदेश इत्यादि। आप्तरुपदिश्यते यदिदमेवमिदं नैवमित्युपदेश आप्तोपदेशः। शब्दः परीक्षा प्रमाण शब्धतेऽनेनेति शब्दः। प्रत्यक्षमिति अक्षस्येन्द्रियस्य प्रतिविषयं वृत्तिः प्रत्यक्षम् । दृत्तिस्तु सन्निकर्षी शानं वा यदा हि सन्निकर्षस्तदा ज्ञानं प्रमितिः। यदा ज्ञानं तदा हानोपादानोपेक्षाबुद्धयः फलमिति । अनुमानमिति मितेन लिङ्गेनानु पश्चादथस्य मानमनुमानमिति । युक्तिश्चेति युज्यते यया बुद्धया तक्यते सा तर्कात्मिका बुद्धियुक्तिरिति । स्फुटा भवान्त । आप्तांपदेशं दयितुम् आप्तमेव तावदाह- आत्मा इत्यादि।-निःशेषेण मुक्ता
For Private and Personal Use Only