________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[तिषणीयः
४६०
चरक-संहिता। तस्मान्मतिं विमुच्यताममार्गप्रसृतां बधः।
सतां बुद्धिप्रदीपेन पश्येत् सव्वं यथातथम् । इति ॥ ५॥ द्विविधमेव खलु सव्वं सञ्चासच । तस्य चतुविधा परीक्षायतस्तस्य कोऽपि कर्ता नास्ति यः कर्म करोति यत् कर्म परत्र शुभाशुभ फलति। यतश्च यदृच्छया सव्वं भवति लस्मान किमपि कारणं नास्ति । कारणाभावाद यथेष्टाचरणे मुकृतदुरितामावाद, देवर्षिसिद्धादीनां राज्यापूज्यानाम् अभावात् । कथं न मातापित्रादिषु सदसत्कर्माल्याचरति। तस्य हि नास्तिकस्यात्मैव नास्ति य इतः प्रत्य परलोकं गला शुभाशुभश्च फलं प्राप्नुयात् । वाति च नास्ति कम्मे नास्ति कमालमिति कुरुते च मातरि दुहितरि भगिन्यां दारेषु मातृवादिव्यवहारं न यथष्टाचरणमिति, तस्मादेष यो नास्तिकग्रहः। एतत् खलु पातकेभ्यः परसुतकृष्टं पातकम् । तस्मादेताम् अमार्गप्रसृतां सजनगतिपथभिन्नपथमगतां नास्तिकस्य मतिं बुधो विमुच्य सतां जनानां बुद्धिप्रदीपेन यथातथं सर्व पश्यदिति ॥५॥
गङ्गाधरः--एवं नास्तिकनिरासे सति सतां कीदृशी बुद्धिर्यया प्रदीपभूतया खल्वालोककारिण्यालोके सति यथातथं सव्वं पश्येदिति। अतः प्रथमतः परीक्षामाह-द्विविधमित्यादि। सर्वमिति प्राङ्महानिर्वाणप्रलयाद यदासीच्छक्तिरेव परं ब्रह्म तदादेतदन्तं निखिलं द्विविधमेव प्रतीयमानं भवति। कथमिति तदाह सञ्चासच्चेति। अस्तीति सद्वस्तु परीक्ष्यमपरीक्ष्यश्च। तत्रापरीक्ष्यमलाकिकं वस्तु शक्तिब्रह्म सदेव । ततो जातं लोहितमिव तेजः शुक्ला इवापः कृष्णमिवान्नं, तल्लोहितशुक्लकृष्णवदाभासतेजोऽवन्नोपाहिता सा शक्तिः परभमूक्ष्मध्वन्यवरुद्धा लोहितशुक्लनास्ति परलोक इत्यादिको ग्रहो नास्तिकग्रहः ; नास्तिकबुद्धया हि उच्छृङ्गलप्रायः पुरुषः सर्वमेव पातकं करोतीति भावः । नास्तिकतापरित्यागेन यथाकर्त्तव्यमाह-तस्मादित्यादि। एतामिति नास्तिकबुद्धिम्, अमार्गे अधर्मे प्रसृता अमार्गप्रमृता, बुद्धिरेव प्रदीपो बुद्धिप्रदीपः, तेन प्रत्यक्षादिप्रमाणेन पश्येदित्यर्थः, यथातथमिति ययास्वरूपम् ॥५॥
चक्रपाणिः-सम्प्रति परपक्षं दूषयित्वा स्वपक्षपरलोकसाधनानि प्रमाणान्यवतारयतिद्विविधमित्यादि। समिति यत्किञ्चित्प्रमाणप्रतीयमानं, तद् द्विविधम् । तद्वविध्यमाहसच्चासच्च । सदिति विधिविषय-प्रमाणगम्यं भावरूपम्, असदिति निषेधविषय-प्रमाणगम्यम् अभावरूपं, परीक्ष्यते व्यवस्थाप्यते वस्तुस्वरूपमनयेति परीक्षा, प्रमाणान्याप्तोपदेशादय उत्तरग्रन्थे
For Private and Personal Use Only