SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४७८ चरक-संहिता तिषणीयः ___ अथ तृतीयां परलोकेषणामापदेत। संशयश्चात्र कथं भविष्याम इतश्च्युताः, न वेति। कुतः पुनः संशयः ? इत्यत उच्यते। सन्ति हेोके प्रत्यक्षपराः परोक्षत्वात् पुनभवस्य गङ्गाधरः-उद्दशक्रमेण तृतीयाशेषणां व्याख्यानि-अथेत्यादि। अथ प्राणैषणाधनपणानन्तरं परलोकस्यैपणा परलोकपणा। परोऽस्साजन्ममरणयोः पुनःपुनरागृत्तिस्थानरूपाल्लोका भिन्नो लोकः परलोकः। तमिच्छता यया क्रियया प्राप्यते सा परलोकपणा। सामापरत। अस्यामपणायां परलोकस्य अप्रत्यक्षस्य पुनर्भवा पुनर्भवदन द्विवियस्य मध्ये खल्वपुनर्थवरय कादाचित्कवेनार्याणां सम्मतवे तथा पुनर्भवस्य दुर्श योन बायांकादिनास्तिकानामसम्मतखेन अपुनर्भवस्य मोक्षस्य सकेसम्मतलेन निविवादात मोक्षरत, विस्तरेण न व्याख्यातः । पुनर्भवस्य चाळकायसम्मतरण बारितखका निरस्यास्तिवं प्रमाणेन व्यवस्थापयितुमस्य च निश्चयाना प्रथमत संशयन परलोकेदयति- संशयश्चात्रेत्यादि। यदि च परलोको निश्चयज्ञानविषयः स्यात् तदा न तस्य संशयः स्यात, यदि च संशयविषयः स्यात् तदान निश्चितः स्यात. यदि संशयो न स्यात् तदा निश्चयोऽपि न स्यात : स स एवेति नियमावे विरूद्रखेन ज्ञानाभावात् । तथा च निश्चयज्ञानं प्रांत संशयज्ञानस्य हतखमिति वाध्यम् । न हि उत्पद्यते प्राक् संशयानिश्चयशानं, वादप्रत्यभावात्। जन्ममात्रे हि विनोपदेशं न कस्यचिनिश्चयबुद्धिः प्रवर्तते आ हिरण्यगति । उपदेशो हि भ्रमसंशयच्छदार्थः। तस्मान्निश्चयज्ञान प्रति संशयज्ञानं हेतुर्भवति, इत्यत आह-संशयश्चात्र ति। अत्र परलोकेऽनयोमध्ये पुनमवे संशयश्चेति, वादी वदति। कथं भविष्याम इतश्चाताः न वेति, प्रतिवादी। इतोऽस्माल्लोकाच्चाताः कथं भविष्यामो न वा भविष्याम इतिरूपेण संशयः । यद्वा इतश्चाता इह लोके मृत्खास्माल्लोकाद गताः सन्तः पुनरिह भविष्यामो वयं न वेति संशयः। कमिति संशयस्तु प्रतिवादी पृच्छति। वादी तत्र पुनर्भवे संआयत दर्शयति उच्यते इत्यादि ! हि यस्मात् एकऽन्ये मुनयः चक्रपाणिः - परलोकैपणां व्याकरोति अग्रेत्यादि । अत्र च परलोकस्य दुर्जेयत्वेन चार्वाकादि-नास्तिकासम्मतत्वेन च परलोक प्रमाणेन ध्यवस्थापयितुं निर्णयार्थ प्रमाणप्रवृत्तिविषयं संशयमेव तावत परलोके दर्शयति । संशयश्चान्नेत्यादि। इतइच्युता इह जन्मनि मृताः, भविष्यामो जन्मान्तरे इत्यर्थः ; संशयहेतु पृच्छति कुनः मंशयः पुनरिति ; वादिविप्रतिपत्तिं For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy