________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११श अध्यायः सूत्रस्थानम् ।
४७६ नास्तिक्यमाश्रिताः, सति चागमप्रत्ययादव पुनभनिन्ति श्रुतिभेदाच्च।
मातरं पितरच मन्याने जकारणाम । स्वभावं पर्गनम्मांग य इन्छाचार जनाः ॥
प्रत्यक्षपराः प्रत्यक्षमेवकं प्रमाण नान्यदम्ति किञ्चिन् प्रमाणगिनि वादिन आहुः । परोक्षखा पुनर्भवस्य प्रत्यक्षाविषयवा पुनमवस्य प्रत्यभावस्य जन्मान्तर स्येति यावत्, नास्तिक्यमाश्रिताः प्रत्यक्षाविषयखाजन्मान्तरं नास्ति । जन्मान्तरं हि कम्लादयति, तस्यात् कम्म फलमपि नास्ति; तद्धि कम्मणा वैशेन जाय तस्मात् कम्मापि नास्ति। कर्म हि पुरुषादहवतो भति, तत आत्मापि नास्तीति। नास्तिना प्रचरतीति नास्तिकः तस्य भावो नास्तिक्यमाश्रिताः सम्वितन्ते।।
नन्वेवं चत् तदा कुतः संशयः स्याइ, पुनर्थयो नास्त्येवेति निश्चयादिति ; अत आह -सन्ति चेति । अत्रा इति पूर्यम् इत्यनुवर्तते । लेनापरे आगमप्रत्ययास उपदेशभामाण्या। भुनभवमिच्छन्तीति सन्ति चेति वादिविनिपत्तिरेकः संशयतुः। अपरस्वाह श्रुतिभेदाच्चेति । श्रुतिः प्रतिवादिवचनम् । तस्माच संशययात्रंत्यन्वयः। एके पुनर्भवस्या प्रत्यक्षामावान परे च श्रुतिभेदाच नासिक्यवादिनः, अपर खास्तिक्यवादिनः इति संशयः। मातरपितराव जन्मकारणमित्येके सुनयो मन्यन्ते, एक तु मुनयः स्वभावमेव जनाकार भन्यो , एक च परनिर्माणं जन्मकारणं मन्यन्ते, परे जनास्तु
संशयहेतुमाह उच्यत इत्यादि। प्रत्यक्षपरा अनुमतप्रत्यकसभाणाः, परोक्षत्वात् प्रत्यक्षाविषय वात्, नामित पुनर्भयो नास्ति कर्मफलं नास्त्यात्मेति, नाभिना प्रचरतीति नास्तिकस्तस्य
आयो जालिक्यं ; प्रत्यक्षत्रमाणेनापलभ्यते बटपटादि, तदेव परमस्ति ; नोपलभ्यते च प्रत्यक्षेण पालीका, नमान्नास्ति परलोक इति नास्तिकाभिप्रायः। अस्ति पुनर्भव इति येषां मतं, तान् दर्शयति सन्तीत्यादि। सन्ति चेत्यत्र 'अपरे' इति वाक्यशेपः, आगमप्रत्ययादागमप्रामाण्यात्, आगमञ्च पुनर्भवप्रतिपादकं दानतपोयज्ञ' इत्यादि दर्शयिष्यत्यग्रे। इच्छन्तीत्यत्र 'थे' इति वाग्यशेषः ; एवंभावत्वादिविप्रतिपत्तिरेका संशयकारणं दर्शिता । संशयहेत्वन्तरमाहश्रुतिभेदाच्चेत्यादि। श्रूयत इति श्रुतिः ; प्रतिवादिवचनमेवं ग्रन्थनिबद्धम् । एतानि च मातापितरावेव जन्मकारणमित्यादीनि पुनर्भवप्रतिक्षेपकाणि वचनानि। आगमप्रत्ययादम्ति
For Private and Personal Use Only