________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४७६ चरक-संहिता।
तिसंपणी मेतदुक्तं, वक्ष्यते च । तद यथोक्तमनुवर्तमानःप्राणानुपालनाद दीर्घमायुरवाप्नोतीति प्रथमेवर व्याख्याता भवति ॥ ३ ॥ ___ अथ द्वितीयां धनेषणामापद्यत । प्राणेभ्यो यनन्तरं धनमेव पयेष्टव्यं भवति। न ह्यतः पापात् पापीयोऽस्ति यदनुपकरणस्य दीर्घमायुः, तस्मादयकरणालि पटं यतेत। अप्रमादः अवधानमेव। तदुभयमेतदुक्तं, वक्ष्यते च निखिलेन तन्त्रेणानेनेति शेषः। एते स्वस्थतिव्याधिनित्यवधानरूपे द्वे क्रिये प्राणपणा। प्राणपणाफलमाह---तद यथोक्तपित्यादि । तत् प्राणानुपालनं द्विविध, यथोक्तं वस्थाधिकारे स्वास्थारक्षार्थ वन विश्निोक्तं रोगाधिकारे रोगप्रशमनार्थ येन विधिनोक्तं यदयत्तदनुवत्तेमानः पुरुषः प्राणरक्षामिपिता पश्चात विधिना तद विविधं प्राणरक्षाकरण सेवमानः प्राणानुपालनानायुपो रक्षया दीर्घमायुरचाप्नोति। एतेन प्राणानुपालनायुदघायोरर्थान्तराभावेन साध्यसाधनभाको नास्तीति वादो निरस्तः। आयुषो देघा पूर्बाध्याये व्याख्यातम् । इति प्रथयषणा प्राधान्यात् प्राणैपणा व्याख्याता ॥३॥ ___ गङ्गाधरः-अथेति प्राणैषणामापाततः परीक्ष्यानन्तरं न तु यावत् प्राणेषणानन्तरं धनैषणा। धनपणाकालेऽपि प्राणपणानुत्तेः। द्वितीयां धनैषणामिति । धनपणाया द्वितीयले हेतुमाह-प्राणेभ्य इत्यादि। हि यस्माद्धनैषणा प्राणपणानन्तरं पश्येष्टिव्या तस्मात् प्राणपणां विधाय धनेषणामापद्यते। एवकारेण प्राणपणानन्तरं परलोकपणा निरस्ता। ननु कस्मात् प्राणपणानन्तरं धनपणां हिखा परलोकपणा न पर्येष्टव्येति ? अत आह-न ह्यत इत्यादि। हि यस्मात् । नास्तुपकरणं मुखारोग्यधर्मभोगसाधनं धनं यस्य तस्यानुपकरणस्य दीर्घमायुयेत् यादृशं पापं पापकार्य दुःखमतः पापतः पापजदुःखात् निर्दनस्य दीर्घायुष्टरूपात पापीयः पापजदुःखतमं नास्ति। तस्मादुपकरणानि यनानि पश्येष्टु यत्तेत्यर्थः । ष्टानम्। वक्ष्यते चेति निखिलेन शास्त्रेण , प्राणानुपालनादिति प्राणानुपालनसाधनात, तेन, प्राणानुपालनदीर्घायुष्टयोरथ भेदात् साध्यसाधनभावो नास्तीति यच्चीच्यते तन्निरस्त भवति ; प्रथमेति प्रधानात् ॥३॥
चक्रपाणिः-अथेति प्राणेषणानन्तरं, द्वितीयामिति हेतुगर्भविशेषणम्। तस्मादियमेव द्वितीया प्राणैषणानन्तरमवश्योपादेयत्वेन, तत इयमेवीच्यते इत्यर्थः। प्राणैषणामनु चास्याः
For Private and Personal Use Only