________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११श अध्यायः
सूत्रस्थानम्।
४७५ अन्त जलशानां प्राणेषणां तावत् पूर्वतरमापद्यत, कस्ता ? प्राणापरित्यागे हि सर्वत्यागः। तस्यानुपालनं स्वस्त : सस्थवृत्तिातुरस्य विकारप्रशमनेऽप्रमादः। तदुभय
प्राणहितेषणा धनहितपणा परलोकहितैषणा इति व्याख्येयम्। यद्यपि लोकातीतं मोक्षधाम नथाप्यमाल्लोकादन्यलयस्ति। स चापि खल्वनुत्तमतमः स्वलोकः परलोकशब्देन मोक्षधामाप्युच्यते। एतेन चतुर्वान्वेषणा उक्ता भवति। प्राणपणाधन पगाभ्यां हि कामो धनेषणार्थः परलोकैषणया शम्ममोक्षौ ॥२॥
नन प्रथमं कैपणा पर्यटना इति, अन आह.----आसामित्यादि। आसां त्रिसृणामैहिकपणाद्वापारलौकिकैरिकेपणानां मध्ये ऐहिकयोः पूच्चयो योरेषणयोरापादनपूर्व या तन् पूर्वतरणित्यापदेवतेति क्रियाविशेषणम् । तत्र शिष्यः पृच्छनि स्मादिति ? उत्तरखन हेतुमाह प्राणत्यागे हीत्यादि। प्राणो जीवितं, जीवितमायुः । तदायत्ता हि प्राणादयः । प्राणस्य परित्यागे परिहाणो. सर्वपरित्यागः सव्वैपामेव सदसतां सुखासुखानां कर्मणाञ्च हानिः। एतेन दीर्घकालहितसुखजीवनेनाल्पकालं हितसुखजीवनापेक्षया पारलौकिक मैहिकञ्च मुखाधिक्यम् । अतो रोगारोग्याभ्यां कालाकालेन मृत्युपुनर्भवाख्यखे तुल्यं नाशङ्का त्युक्तं भवति । तस्यानुपालनं प्राणस्यानुरक्षणम् । प्राणशब्दो हि प्राणादिपञ्चप्राणार्थे बहुवचननियमः। न बन्यार्थे । तत्वकं प्राणानुपालनगाह स्वस्थस्थेत्यादि। स्वस्थस्य स्वस्थवृत्तिः। अपरं प्राणानुपालनमातरस्य विकारप्रशमने रोगनित्तिक्रियायां चिकित्सायाम्
सम्पत्तिमाध्यन्यात कामस्य : यदि या भाषणायां स्वत एव पुरुषः प्रवृत्तो भवति, नोपदेशमपेक्षत इति तदेष गोपदेशो न कृतः ॥२॥
चक्रपाणिः - - प्राणेषणायाः प्रथमानुष्टाने उपपत्तिमाह---आसान्वित्यादि। भ्रयाणां मध्ये है पूः भवतातृतीयायाः सर्वावरत्वेनापूर्खत्वात्, तेन, द्वयोम्तर इति न्यायात् पूर्वतरं प्राणपणेति साधुतरप्रयोगः ; प्रा.शब्दा जीवितथचन एकवचनान्तोऽप्यस्ति, यदुक्त 'त्रीण्ये. वायतनान्याहु प्राणा येयु प्रतिष्ठते इति , तेन, प्राणप्रत्यवमर्षकं तस्य” इति पदमेकवचनेन प्रयुक्तमेव । विकारान् प्रशमयतीति विकारप्रशमनं चिकित्सा, तस्मिन ; अप्रमादोऽवधानेनानु
For Private and Personal Use Only