________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४७४ चरक-संहिता।
{तिपणीयः भवन्ति । ननु किं सवेणैव पुरुषेणाथ केनचिदित्यत आह--अनुपहतसत्त्वेत्यादि। सत्त्वं मनः, बुद्धिबोधः, पौरुपं देहिकवलं, पगक्रमो मानसबलम् ; ते चानुपहता अव्याहता यस्य तेन तथा। ईदृशेन पुरुषण तिस्र एपणाः पय॑षितमर्दा भवन्ति, न खन्येन पुरुपेण। उपहतबुद्धिपोरुपपराक्रमेण हि सत्त्ववता तासु पय्यपणा नाहन्ति बुद्धिमता उपहतसत्त्वादिना सत्त्वबुद्धिमतोपहतपौरुष. पराक्रमेण वा सत्त्वबुद्धिपौरुपवतापि उपहतपराक्रमेण वा पथ्यं पितुमर्हा न स्युः। एतेनैषणात्रयाधिकारी भवत्यनुपहनसत्त्वबुद्धिपौरुपपराक्रमः पुरुष इत्युक्तमाचाव्येण ।
ननु य एव पुरुषोऽनुपहतसत्त्वादिभवति तेनैव तिस एपणाः पर्यष्टव्याः किमर्थं भवन्तीति अत आह-हितमित्यादि। यः पुरुष इह जन्मनि अमुष्मिंश्च जन्मनि परजन्मनि य इह लोके पुनःपुनर्जायते म्रियते च तस्मिनिह भूलोकेऽमुष्मिंश्च परलोके यस्मिन् जायते न म्रियते पुनःपुनरिति तस्मिंश्च लोके हितं कुशलं समनुपश्यता आकाङ्क्षिणा न तु तदसमनुपश्यता नथा सति यः पुरुषः सत्वबुद्धिपौरुषपराक्रमैरहीनः स चेदिह लोके परलोके च हितमाकाङ्क्षति तदा तेनैव पुरुषेण तिस्त्र एपणाः पथ्येष्टव्या भवन्ति । स एव पुरुष एपणात्रयेऽधिकारी भवतीत्यर्थः । एपणा इति इत्यते ऽविध्यन हितायेचा क्रियते इति हितेच्छा. क्रिया, अभीष्टभावो यया क्रियया स्यान सा क्रिमा । त्रिय पव्यष्टव्या अन्वेषणीया। अन्वेषणा अनुसन्धानम् ।।
नन तिस्र एपणाः का इति ? अन आह तत्र यथेत्यादि। प्रागपणा जीवितैपणा जीवितस्य हितसुखाकस्य दीर्घकालानबन्दै
प नपणा धनानाम् आश्क्यिानुवत्तन पणा। परलपणामस्मात् पुनःपुन न्यमरणोपादानलोकादन्यो लोकः परलोकः, न तु अठाक परलोक इति । सदसरसम्मणोरत्रैव लोके क्रियासाध्यवेनान्यलोकस्य तदभावात् एतल्लोकतः श्रेष्ठलाभावाल्लोकान्तरस्य । इह लोके हि कृतकम्र्मणा पुरुपेण लोकान्तरे तत्कर्मजफलं सुख वा दुःख वा भुज्यते। तस्मात् लत्रास्मालोकादितरस्मिन् लोके हितपणा इति परलोकैषणा। सव्वत्रैव हताधिकारात पशुतुल्यत्वादिति दर्शयति । पौरुषं शारीरं बलं, पराक्रमस्तु शौर्यायं भान बलम् । इहेतीह जन्मनि, अमुष्मिन्निति जन्मान्तरे ; इष्यतेऽन्विष्यते साध्यते नयेलोषणा जीवितं, तत साध्यते दीर्घत्वेन रोगानुपहतत्वेन चानयेति प्राणेपणा ; एवं :.. फस्य धर्मस्यैषणा परलोकैपणा ; कामैपणा तु प्राणेषणाधनेषणयोरन्तभावीया, शारिसम्पत्तिधन
For Private and Personal Use Only