SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशोऽध्यायः । अमालन्तिान पीयमच्या व्याख्यास्यामः, इतिह स्माह भगवानान यः ॥ १॥ इह खलु पुरुषशानुपहतसत्वबुद्धिपारुषपराक्रमेण हितमिह चामुष्मिंश्च लोके समनुपश्यता लिन एपणाः पर्येष्टव्या भवन्ति । तद् यथा --प्राणेषना धनषणा परलोकपणेति ॥२॥ गङ्गाधरः .. अथानन चतु पादद्वयन विकारव्युपशान्तये भेषजनिर्देशोपदेशः कुतो भवति ? किनारोग्यमिच्छत् ? रोगेण हि मृत्युलोकानां क्लेशो वा स्यादारोग्येणापि मृत्युः कानावश्यं भविता। न च सुखमात्रशाली स्यादन्यादृशदुःखस्यानिवाय्यखात ; सुखदुःखमयं हि जगत् । स्वस्थोऽपि मृखा पुनभेविता, आतुरोऽपि प्रत्य भवितेति चिकित्सया तुल्यैवाचिकित्सेत्याकाङ्क्षायां तिन पणीयमध्यायमाह-अथात इत्यादि। पूव्वेवर सर्व व्याख्येयम् । तित्र एषणा अधिकृत्य कृतोऽध्याय इति तिस्त्रं पणीयोऽध्यायः। तिस्रं षणा इति अनुकार्यानुकरणयोरित्यनेन निस्र एपणाः पयेष्टव्या इत्यस्यानुकाय्यस्यानुकरणन तिलंगणा इत्यनेन शब्देन सहाभेदविवक्षया रोः स्थाने कृतयलोपासि द्वौ भवति पुनः संहिता ॥१॥ गङ्गाधरः-इहेत्यादि। इहेति जगति प्रायेण भोगिखात् पुरुषाणां मोक्षार्थिनां धनैषणाभावऽपि परलोकपणा चास्तीति सापामेव तिख एषणा उपदिश्यन्ते, यथायोग्येन बोध्याः। पुरुषेण प्राणिना तिस एणाः वासनाः पयेष्टव्याः ___चक्रपाणि:--पूर्वाध्याये चतुष्पादमारोग्यकारणं व्यवस्थापितं, ततः चतुष्पादसम्पत्त्या प्राप्तारोग्येण सता यदनुष्ठेयं प्राणपरिपालनसाधनं तथा धनार्जनसाधनं तथा धर्मार्जनसाधनं, तदिहे पणात्रयमभिधीयत इत्यनन्तरं तिने पणीयोऽभिधीयते। तिस्रषणाशब्दोऽस्मिन्नस्तीति मत्वर्थीयः ; अत्रानुकारानुकरणयोर्भेदविवक्षया यलोपासिद्धेरभावात् संहितया तिस्रषणीय इति संज्ञायते, अध्यायान्ते “तिसं पणीये मार्गाश्च” इति श्लोकपादं करिष्यति ; यद्यप्यन्येऽप्यत्र शब्दाः सन्ति तथापि प्रधानत्वेनायं गृह्यते ॥१॥ ___चक्रपाणिः --इहेति भोगार्थि पुरुषाधिकारे ; यतः मोक्षार्थिपुरुषं प्रति धनेषणा सर्वथैवानुपयुक्ता। पुरुषेणेति पदं कुर्वन् य एव पुरुष एपणात्रयमान्वष्यति स एव पुरुषो भण्यते नान्यः For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy