________________
Shri Mahavir Jain Aradhana Kendra
४७२
www.kobatirth.org
चरक संहिता |
-
Acharya Shri Kailassagarsuri Gyanmandir
( महाचतुष्पादः
चतुव्विधविकल्पाश्च व्याधयः स्वत्वलक्षणाः । उक्ता महाचतुष्पादे येष्वायत्तं भिषगजितम् ॥ १४ ॥
इत्यग्निवेशकृते तन्त्रं चरकप्रतिसंस्कृते सूत्रस्थाने महाचतुष्पादो नामो दशमोऽध्यायः ॥ १० ॥
मैत्रेयमतिः । मिथ्या चिन्त्यत इत्यारभ्य तस्मान्न भेषजमभेषजेनाविशिष्टं भवतीत्यन्तेनात्रेयमतिरुक्ता । मति विध्यनिश्चयस्तु इदञ्चेत्यारभ्य कान्ततमो भवतीत्यन्तेनोक्तः । भवतश्चात्रेत्यारभ्य चतुर्व्विवविकल्पाः सुखसाध्यादि
विकल्पाः स्वस्वलक्षणा उक्ताः ॥ १४ ॥
अध्यायं समापयति । अग्रीत्यादि । प्राग्वझाख्येयम् ।
1
इति श्रीगङ्गाधरकविरत्नकविराजविरचिते चरक जल्पकल्पतरी सूत्रस्थानीय महाचतुष्पादाध्याय जल्पाख्या दशमी शाखा ।। १० ।।
;
पूर्वाध्याये "पोडशगुणम्" इति प्रभावो भेषजाश्रय इति "तद् भेषजं युक्तियुक्त सदारोग्याय" इति ॥ १४ ॥
For Private and Personal Use Only
इति चरकचतुरानन- श्रीमच्चक्रपाणिदत्तविरचितायाम् आयुर्वेददीपिकायां सूत्रस्थानव्याख्यायां महाचतुष्पादो नाम दशमोऽध्यायः ॥ १० ॥