SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ४७२ www.kobatirth.org चरक संहिता | - Acharya Shri Kailassagarsuri Gyanmandir ( महाचतुष्पादः चतुव्विधविकल्पाश्च व्याधयः स्वत्वलक्षणाः । उक्ता महाचतुष्पादे येष्वायत्तं भिषगजितम् ॥ १४ ॥ इत्यग्निवेशकृते तन्त्रं चरकप्रतिसंस्कृते सूत्रस्थाने महाचतुष्पादो नामो दशमोऽध्यायः ॥ १० ॥ मैत्रेयमतिः । मिथ्या चिन्त्यत इत्यारभ्य तस्मान्न भेषजमभेषजेनाविशिष्टं भवतीत्यन्तेनात्रेयमतिरुक्ता । मति विध्यनिश्चयस्तु इदञ्चेत्यारभ्य कान्ततमो भवतीत्यन्तेनोक्तः । भवतश्चात्रेत्यारभ्य चतुर्व्विवविकल्पाः सुखसाध्यादि विकल्पाः स्वस्वलक्षणा उक्ताः ॥ १४ ॥ अध्यायं समापयति । अग्रीत्यादि । प्राग्वझाख्येयम् । 1 इति श्रीगङ्गाधरकविरत्नकविराजविरचिते चरक जल्पकल्पतरी सूत्रस्थानीय महाचतुष्पादाध्याय जल्पाख्या दशमी शाखा ।। १० ।। ; पूर्वाध्याये "पोडशगुणम्" इति प्रभावो भेषजाश्रय इति "तद् भेषजं युक्तियुक्त सदारोग्याय" इति ॥ १४ ॥ For Private and Personal Use Only इति चरकचतुरानन- श्रीमच्चक्रपाणिदत्तविरचितायाम् आयुर्वेददीपिकायां सूत्रस्थानव्याख्यायां महाचतुष्पादो नाम दशमोऽध्यायः ॥ १० ॥
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy