________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०म अध्यायः
सूत्रस्थानम्। भिषजा प्राक परीक्ष्यैवं विकाराणां स्वलक्षणम् । पञ्चात् कार्यसमारम्भः कार्य्यः साध्येषु धीमता ॥ १२॥ साध्यासाध्यविभागज्ञो यः सम्यक प्रतिपत्तिमान् । न स मैत्रं यतुल्यानां मिथ्यावुद्धिं प्रकल्पयेत् ॥ १३ ॥
तत्र श्लोका। इहोषधं पादगुणाः प्रभावो भेषजाश्रयः ।
आत्र यमत्र यमती मतिद्व विध्यनिश्चयः ॥ गङ्गाधरः--सुखसाध्यादिव्याधीनपदिश्य प्रतिशां स्थापयितुं निगमयति-- भिषजेत्यादि । धीमता भिपजा एवमुक्तरूपेण विकाराणां स्खलक्षणं सुखसाध्यकृच्छ्रसाध्य-याप्य प्रत्याख्येयरूपं प्राक परीक्ष्य ज्ञाखा पश्चात् साध्येषु व्याधिषु कार्यसमारम्भश्चिकित्सारम्भः काव्ये इति। तस्मात् साध्यासाध्यविभागज्ञो यो भिषक् सम्यक प्रतिपत्तिमान विकल्पादिबुद्धिमान स वैद्यो यं व्याधि प्रतिनियमेन उपक्रमते नं साधयत्येव, असाध्यव्याध्युपक्रमकसाभावात् । ततः साध्यं व्याधि साधयिता पजस्य व्याधिप्रशमकवावधारणद्वारा मैत्रेयतुल्यानां भेषजम पजेनाविशिष्टमिति मैत्रेयवादानुवादिनां मिथ्यावुद्धिं भेषजमभेषजेनाविशिष्टमितिरूपां न वद्धयेत् नोत्पादयेदित्यर्थः ।। १२।१३ ।।
गङ्गाधरः--- अध्यायार्थमुपसंहरति--तत्र श्लोकाविति । इहौषधमिति । इहति अध्याये महाचतुप्पाद। अनन्तरश्लोकोक्तेनान्वयः। औषधमिति चतुप्पादं पोडशकलं भंपनमित्यारभ्य यदुक्तं पूर्वाध्याये पोड़शगुणमित्यन्तेनोक्तम् । प्रभावो भपजाश्रय इति तदभेषजं युक्तियुक्तमलमारोग्यायेत्यनेनोक्तः । आत्रेयमैत्रेयमती । नेति मंत्रय इत्यारभ्य भेषजमभेषजेनाविशिष्टमित्यन्तेन ___ न स मैत्रेयतुल्यानां मिथ्याबुद्धिं विवद्धयेदिति, एवंगुणा वैद्यः प्रतिनियमेन यं व्याधिमुपक्रमेत् तं साधयत्येव परम्। ततो भेषजस्य व्याधिप्रशमनं प्रति कारणद्वारा * साधने सति भेपजमभेपजेन समानमिति मैत्रेयसदृशानां सर्ववादिनां मिथ्याबुद्धरनुत्पाद इति भावः ॥ १०....१३॥ चक्रपाणिः... संग्रहे इहेति इहाध्याये। औपधमिति चतुःपादं, पादगुणा इति यदुक्त * प्रत्यवधानद्वारेति पाटान्तरम् ।
For Private and Personal Use Only