SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०म अध्यायः । सूत्रस्थानम् । ४६७ न च कालगुणस्तुल्यो न देशो दुरुपक्रमः। गतिरेका नवत्वञ्च रोगस्योपद्रवो न च ॥ दोषश्चैकः समुत्पत्ती देहः सर्वोषधनमः । चतुष्पादोएपत्तिश्च सुखसाध्यस्य लक्षणम् ॥ ८॥ न्येव भवन्ति पूर्वरूपाणि, कथं पुनरुच्यते ? उच्यते-स्वकारणकुपिता दोषाः सर्वपामेव रोगाणां हेतवो भवन्ति। ते च यदा पौव्वदेहिककम्मे विशेषवशाद विलक्षणां सामग्री तत्तल्लक्षणां सम्माप्तिमासादयन्ति तदा तत्तद्वप्राधिविशेषं ज्वरादिकमुत्पादयन्ति। तदानीं दृप्यस्थानादिसहकारिकारणविशेषसंसगांसंसर्गाभ्यामल्प हेतुकु पिता अपि बहुलक्षणं बहु हेतु कुपिता अप्पलपलक्षणं व्याध जनयन्तीति । अन्यत्राप्युक्तम् --"एकं द्वौ त्रीन् वहन वापि देहे थासादियोगतः । दशयन्ति विकारांस्तु कुपिनाः पवनादयः॥” इति । किञ्च विकृतिविषमसमवायेन बहुहेतुकोऽपि व्याधिरल्पलक्षणोऽल्पहेतुकोऽपि बहुरूपो भवतीति तत्त्वम् । तेनैतदेकमेव लक्षणं सुखसाध्यस्य न तु प्रत्येकम् । तथा सति यस्यैकस्य व्याघे हेतवः स्वारम्भकदोपदृष्यदूपणहेतवः कादयः वदेतवश्व वस्तुविशेषा दोषा दृष्याश्चालपा भवन्ति, पूवरूपाणि चाल्पानि, रूपाण्यपि चाल्पानि भवन्ति ; तस्य च व्याघेस्तल्यगुणो दृष्यो न भवेत् । तस्य च दोष आरम्भको वातादिन प्रकृतिभवेत्। गर्भादितो मानवानां विषमवातादिदोषानुशयिता प्रकृतिनं भवेत् । न वा समपित्तानिलककानुशयिता प्रकृतिभवेत् । स च व्याधिः कालगुणः शीतोष्णादिभिस्तुल्यो न स्यात् । व्याधिशब्देन नात्र व्याध्यारम्भकदोषः प्रातरादिकालगुणेन तल्यः सव्वत्रैव कफादिः स्यात। कालो ह्यत्र ऋतरूपः प्रातरादिरूपश्च। तस्यैव च व्याघेदेश उत्पत्तिदेशोऽनपादिरूपो व्याधित पुरुषीयदेहावयवञ्च, स च दुरुपक्रमो दुःखेन क्रियारम्भस्थाने जातो न स्यात्। तस्यैव रोगस्य गतिरेका स्यादेकमार्गः स्यात् । तिस्रषणीय मार्गो वाच्यः। नवखञ्च तस्य रोगस्याल्पकालोपपत्तिः स्यात् । न तु कालविप्रकृष्टवं स्यात् । तेन पुराणसंज्ञकखेऽपि ज्वरादीनां सुखसाध्यवं भवेदित्यर्थः ; देशो भूमिरातुरश्च, देशो दुरुपक्रमो यथा, वातव्याधौ तुल्यगुणो मरुः, तथा श्लेष्मव्याधावानूपः ; देहश्च दुरुपक्रमो यथा, सर्वव्याधीनामेव मर्मलक्षणो देशः, तथा वातन्याधेः पक्वाशय इत्यादि। गतिरेका एको मार्ग इत्यर्थः, मागास्त्रयस्तु तिने पणीये वक्तव्या:--"शाखा मास्थिसन्धयः कोष्ठश्च' इति । एतच्चोत्सर्गन्यायेनोक्त, तेन, क्वचिद्ववाधिप्रभावादन्यथापि For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy