________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। महाचतुष्पादः
४६६
चरक-संहिता। साध्यानां त्रिविधश्चाल्पमध्यमोत्कृष्टतां प्रति । विकल्पो न वसाध्यानां नियतानां विकल्पना ॥७॥ हेतवः पूर्वरूपाणि रूपाण्यल्पानि यस्य वै।
न च तुल्यगुणो दूव्यो न डोपः प्रकृतिर्भवेत् ॥ कालेनात्यल्पप्रयत्ने नाशु किश्चित्कार्यवं प्रशाम्यवं वा सुखसाध्यवम् । बहुकालेन वहुप्रयत्न न पुनः कृच्छसाध्यखम्। पजेन प्रशाम्यवं साध्यत्वम् । भेषजेनानुपशाम्यत्वं न च वर्द्धमानव याप्यत्वम् । भेपनाकिश्चित्कार्यखमनुपक्रमवम् । भेपजेनानुपशाम्यखमसाध्यसमिति ॥ ६॥ - गङ्गाधरः-तत्र साध्यानां त्रिविधविकल्पमाह-साध्यानामित्यादि । साध्यानां व्याधीनामल्पमध्यमोत्कृष्टतां प्रति त्रिविधश्च विकल्पः कल्पनास्ति, न वसाध्यानां नियतानामनुपक्रमाणां कल्पना वर्तते। एतेनैवं ज्ञापितं -- याप्यानां याप्यत्वेनाल्पमध्यमोत्कृष्टोपायस्त्रिविधा कल्पनास्ति। साध्यानां व्याधीनामल्पसाध्यत्वं मध्यमसाध्यसमुत्कृ'टसाध्यसमिति त्रिविधं साध्यस्य कल्पनम। यदा साध्यानामल्पसाध्यत्वं वहूपायसाध्यवं मध्यसाध्यवं नात्यल्पनात्यधिकोपायसाध्यत्वमुत्कृष्टसाध्यवं स्वल्पोपायसाध्यसमिति। एतत्त्रिविधोपायसाध्यखभेदेन सुखसाध्यं त्रिविधम्. कृच्छसाध्यञ्च त्रिविधम् । याप्यञ्चापि तथाभेदात् त्रिविधमिति ज्ञापितम्। असाध्यानां नियतानां सद्यःप्राणहरत्वकालान्तरमाणहरणवैकल्यकरखादिविकल्पने प्रयोजनाभावेन अनियमाद्यल्पादापायैरुपशाम्यवाभावात् कल्पनाभावः ॥ ७॥
गङ्गाधरः-सुखसाध्यलक्षणं प्राथमिकखादाह - हेतव इत्यादि। हेतवोऽल्पाः। अल्पहेतपसेवनेन दोपकोपादयस्य व्यास्त्पत्तिः। नन यस्याल्पा हेतवस्तस्याल्पायाप्यन्त्वनुपक्रमं न भवति यापनाकर्तृत्वेन किञ्चित्कारत्वात् । तत्रोपक्रमस्य स्वल्पमध्यमोत्कृष्टताऽल्पमध्यमोत्कृष्टयोगादित्यर्थः । तेनारपसाध्यमरूपापायसाध्यं, मध्यसाध्यं मध्योपायसाध्यम्, उत्कृष्टसाध्यमुत्कृप्टोपायसाध्यमिति भेदत्रयं साध्यानां भवति। असाध्यानान्तु नियतानामिति याप्यव्यतिक्रान्तानामनुपक्रमाणां, विकल्पना विकापः, नास्ती येवम्भूनाऽल्पाऽसाध्यादिरूपा नास्ति ; प्राणहरवैकल्यकरसद्यःप्राणहरकालान्तरमाणहरत्वादिकल्पना त्वसाध्यानामस्येव, यदसाध्यं तदल्पेन च मध्येन चोत्कृप्टेन चोपायेनासाध्यमेव ; याप्यरूपासाध्यानां स्वल्पोपाययाप्यत्वादिभेदोऽस्त्ये व ॥ ६॥७॥
चक्रपाणिः न दोपः प्रकृतिर्भवेदिति व्याध्यारम्भको यो दोपः स तत्प्रकृतावुत्कटो न
For Private and Personal Use Only