________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०म अध्यायः
सूत्रस्थानम् ।
४६१ तिष्ठन्ते, न तेषां सम्पूर्णभषजोपपादनाय समुत्थानविशेषोऽस्ति। यथा हि पतितं पुरुषं समर्थमुत्थानायोत्थापयन् पुरुषो बलमस्योपादध्यात्, स निप्रतरमपरिक्लिष्ट एवोत्तिष्ठेत् तद्वत् सम्पूर्णभेषजोपलम्भादातुराः । ये चातुराः केवलाद भेषजादपि नियन्ते न च सर्व एव ते अषजोपपन्नाः समुत्तिष्ठेरन् ।
न हि सर्व व्याधयो भवन्त्युपायसाध्याः। न चोपाय
समुत्थानविशेषो निदानविशेषोऽस्ति । अस्त्येव किश्चित् भेषजोपपत्तिप्रकर्षापकणोपशमाहे निदानविशेष एव। यथा हि यस्मात् पतितं पुरुषमुत्थानाय समर्थमुत्थापयन् पुरुषोऽन्योऽस्य पतितस्य पुरुषस्य बलमादध्यात्, तत पुरुपान्तरणोपाहितबलः पतितः समुत्थानायाधिकसमथ: सन् पुरुषः क्षिप्रतरं अपरिक्लिष्ट एवाक्लेशादेवोत्तिष्ठेत् तद्वत् आतुराः सम्पूर्णभेषजाते समुत्थानाय समर्था एव । तेऽपि सम्पूर्णभेषजोपलम्भात क्षिप्रतरमक्लेशात्तिष्ठेरन् । अत्रायं भावः यद्यपि सव्वत्र दृष्टमेवेष्टसाधने कारणं भवति तथापि तत्र यदि दृष्ट किञ्चिदपरं वलमादथ्यात् तदा दृष्टादृष्टोभयवलात् क्षिप्रतरमिष्टसिद्धिर्भवतीति । तथापरे दृश्यन्तेऽनुपकरणाश्चेत्यादिना व्यतिरेकेण व्यभिचारपदर्शनस्योत्तरम् ।
दृश्यन्ते ह्यातुरा इत्यादिना सम्पूर्णभेपजप्रयुक्ता म्रियमाणा इति दृपणस्योत्तरमाह ये चातुरा इत्यादि। केवलात् भेषजादपि पोड़शगुणसमुदितेनानेन भेषजेनोपपद्यमाना अपि ये चातरा म्रियन्ते न च सर्व एव ते आतुरा पोड़शगुणसमुदितेन भेपजेनोपपन्नाः समुत्तिष्ठेरन ।
ननु सम्पूर्णभेपजोपपन्नाः सन्तः सर्वे कस्मान्न समुत्तिष्टन्ते इत्याह-न हीत्यादि। सर्वे व्याधयो न भवन्त्युपायसाध्याः, असाध्याश्च व्याधयः सन्ति, येपां साधने तृपाया न सन्ति यस्मात तस्मात सव्वें सम्पूणभपजोपपन्ना अपि नोत्तिष्ठन्ते। न खेवं तत् कथमुपायः क्रियते साध्यानामित्यत आह-न
नास्ति, उभयनकारकरणादस्ति समुत्थानविशेष इत्यर्थः। तदिति क्षिप्रतरमक्लिष्टा एवोत्तिष्ठन्त इत्यर्थः। एवं मन्यते-- यद्यदृर मेवोत्थाने कारणमिति, तथापि, यदि दृष्टमपि तत्रानुबलं भवति, तदा दृष्टादृष्टोभयबलात् शीघ्रमेवारोग्यं भवति। सर्व एव साध्यव्याधयोऽसाध्य
For Private and Personal Use Only