________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०म अध्यायः । सूत्रस्थानम्।
४५६ मल्पमुदकं नद्यां स्यन्दमानायां पांशुधाने वा पांशुमुष्टिः प्रकोणे इति । तथा परे दृश्यन्तेऽनुपकरमणाश्चापरिचारकाश्चानात्मवन्तश्च अकुशलश्च भिषम्भिर नुष्ठिनाः समुत्तिष्ठमानाः ; तथायुक्ता नियमारणाश्चापर। अतश्च प्रतिकुर्वन् सिध्यति प्रतिकुवन् दवसंशकातिशयवत्यातुर भपजं न किश्चित्करं भवति । चिकित्सा क्रियतां वा न क्रियतां देवाविशयकलेनारोग्यमानुयादेवेत्यर्थ: । दृष्टान्तान्तरमुदाहरति शिष्यहितार्थ नद्यामित्यादि। यथा वा नद्यां स्यन्दमानायां बहुजलतया स्रोतस्वत्यां प्रकीणः प्रक्षिप्तः पांशुमुष्टिर्न किश्चित्करो भवति, तथैवातुरे दुरदृष्टसमूहे पोड़शगुणं चतुप्पाई भेषजं प्रवत्तमानं नालमारोग्यायेति । भेषज कुरु वा न कुरु म्रियतैव स चातुरः दुरदृष्टातिशयात्। यथा वा पांशुधाने पांशुराशियुक्तस्थले प्रकीणः प्रक्षिप्तः पांशुमुष्टिन किञ्चित्कगे भवति ; यथा वा अशुभादृष्टातिशयवत्यातुरे भपज प्रवत्तेमानं नालमारोग्याय। भेषजं कुरु वा न कुरु देवातिशयबलेनातुरो नियघिरव भवति । कश्चिदिम दृष्टान्तं संशोधनभषजाभिप्रायेण व्याख्याति. कश्चिदपतर्पणभेषजाभिप्रायेणेति ; तयं न मनोरमम् ; सचेभषजस्याकिश्चित्करखे दृष्टान्ताभावात् । भेपजस्यान्वयेनाकिञ्चित्करखं स्थापयिखा व्यतिरकेणापि स्थापयति--तथेत्यादि। तथाशब्दोऽत्र न दृष्टान्तवचनः किन्तु समुच्चयार्थस्तेन तथा पर अपरे चातुराः केचित् अनुपकरणा भेषजद्रव्यहीनाश्चापरिचारकाश्चानात्मवन्तश्च स्मृत्यादिगुणहीनाश्च भिपग्भिश्चाकुशलैग्गुणवद्धिरनुष्ठिता उपक्रान्ताः समुत्तिष्टमाना रोगादारोग्यमापन्ना दृश्यन्ते । तथायुक्ताश्च पोड़शगुणपादचतुष्टयहीनाश्चापरे केचित् म्रियमाणा दृश्यन्ते । अत्रादि दृष्टान्तद्वयं बोध्यम् ।
इत्थश्चान्वयव्यतिरेकाभ्यां निगमनं व्यक्ति-अतश्चेत्यादि । अस्मात् दर्शितकारणात् प्रतिकुबन चतुष्पादन गुणवता भेपजेन प्रतिकुर्वन्नातुरः
रागप्रशमने जायमाने भेपजमकिञ्चित्करं भवतीति सरोदृष्टान्तेन दर्शयति ; एवं नद्यां स्यन्दमानायां वहमानायां पांशुमुरिरिति निदर्शनं श्वभ्रवत्, पांशुधाने पांशुराशौ पांशुमुरिरिति सरोदृष्टान्तवद ब्याख्येयम्। अत्र च तोयदृष्टान्तः संशोधनभेषजाभिप्रायेण, पांशुदृष्टान्तस्तु संशमन पजाभिप्रायेण ; यदि बा, जलं सन्तर्पणभेपजाभिप्रायेण, पांशुमुप्टिस्त्वपतर्पणाभिप्रायेण बोद्धया। भेषजान्वयन्यभिचारं दर्शयित्वा तद्वयतिरेकच्यभिचारं दर्शयति-तथाऽपर इति ।
For Private and Personal Use Only