________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४५८
[ महाचतुष्पादः
चरक-संहिता। नेति मत्रं यः। किं कारणं ? दृश्यन्ने ह्यातुराः केचिदुपकरणवन्तश्च परिचारकरसम्पन्नाश्चात्मवन्तश्च कुशलेश्च भिषगभिरनुष्ठिताः समुत्तिष्ठमानाः, तथायुक्ताश्चापरे नियमाणाः; तस्माद भेषजमकिश्चित्करं भवति । तद्यथा---श्वभ्र सरसि च प्रसिक्त
नेति मैत्रेय इति सत्प्रतिपक्षता। प्रतिविपरीतपक्षाश्रयो मैत्रेयः सत्पतिपक्षो विपरीतार्थस्थापकखात्। तत्र जिज्ञासा पोड़शगुणं चतुष्पादं भेषजं प्रवर्तमानमारोग्याय समर्थ न भवतीत्यत्र किं कारणमिति ? तत्र हेतुमाह मैत्रेयः-दृश्यन्ते हीत्यादि। हि यस्मात् केचिदातुरा उपकरणवन्तश्च भेषजवन्तश्च परिचारकसम्पन्नाश्च आत्मवन्तश्च स्मृतिनिर्देशकारिखादिगुणवन्तश्च कुशलैश्च श्रते पय्यवदातखादिगुणवद्भिभिपभिरनुष्ठिताः चिकित्सितुमुपक्रान्ताः सन्तः समुत्तिष्टमाना रोगात आरोग्यमापन्ना दृश्यन्त । तथायुक्ताश्वापरे तेन प्रकारेण चतुश्चतुगुणवत्पादचतुष्टयेन चिकित्सितुमुपक्रान्ताथापरे केचिदातुरा म्रियमाणा दृश्यन्ते। तस्माद भैपन पोड़शगुणं चतुष्पादं भवतु । किन्तु किञ्चित्करं न भवति किञ्चिदपि कत्तु शीलवन्न भवति । आरोग्यायालमेव भवतीति न वाच्यमित्यथः। अदं हृदयं-विनापि भेपजमातुराणामारोग्यात् केषाश्चित् केपाश्चिन्मरणाछ। पोडशगुणं चतुप्पादं भपज नालमारोग्याय। देवसंज्ञकन्त कम्म अप विनवारांग्यायालमेवेनि मैत्रेयस्य तात्पय्यम् ।
तत्र दृष्टान्तद्वयमुदाहरति--तद यथत्यादि। यथा स्वभ्रं जलमात्रहीने गर्ने प्रसिक्तमल्पमुदकं न किञ्चित्करं भवति, तथा देवसंशकशुभकमहीने आतुरे भेषजं न किञ्चित्करं भवति । भेपज कुरु वा न कुरु शुभकम्महीनखात् म्रियेतैव । यथा च सरसि जलपूर्ण हदे प्रसिक्तमल्पामुद्रकं न किश्चित्करं भवति. तथा शुभ
उक्तमाक्षिपति नतीत्यादि। उपकरणं भपंजर, अनुष्टिताश्चिकित्सितुमुपक्रान्ताः ; तथायुक्ताः पूर्ववञ्चिकित्सितुमुपक्रान्ता इत्यर्थः ; अकिंचिन्करमिति भेषजे सत्यपि यदा आरोग्य न भवति ; तेन, यत्रापि सति भेषजे आरोग्यं भवति, तत्रापि भेपजव्यतिरिक्त कम्मैव दैवसंज्ञकं कारणं, भेपजन्तु तवागतसन्निधानमकारणभेवेत्यर्थः। अत्रैवार्थे दृशान्तद्वयं दर्शयति-तद्यथेत्यादि। श्वभ्रे गर्ते यथाएं जलमकिञ्चिारमेव नियमाणेऽपि भेषजम् । यथा च सरसि अन्यत एव पूर्णे स्वल्पमुदकमकिञ्चिन्करं भवत्येवमन्यत एवारोग्यहेतोः कर्मणी
For Private and Personal Use Only