________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशमोऽध्यायः। अथातो महाचतुष्पादमध्यायं व्याख्यास्यामः,
इतिह रमाह भगवानात्र यः ॥ १॥ चतुष्पाद पोड़शकलं भेषजमिति भिषजो भाषन्ते, यदुक्तं पूर्वाध्याये षोड़शगुणमिति। तदभेषजं युक्तियुक्तमलमारोग्याति भगवान् पुनव्वसुरात्र यः।।
गङ्गाधरः-अथ पादचतुष्टयं गुणद्विकारव्युपशान्तये कारणमिति यदुक्तं प्रतिज्ञातं तत्सतप्रतिपक्षतानिरासपूर्वकस्थापनार्थ महाचतुष्पादाऽध्याय आर. भ्यते----अथात इत्यादि। पूववद्याख्यातव्यं सचेम् । महान्तं चतुष्पादमध्यायचतुष्पादस्याध्यायस्य महत्त्वं वहुग्रन्यक्त्वं पूर्वपक्षोत्तरप्रत्युत्तरवचनैः सिद्धान्तवचनवत्त्वञ्च बोध्यम् ॥१॥
गङ्गाधरः-चतुष्पाद भिषगादिपादचतुष्टयम्। पोडशकलं पादस्यकैकगुणस्य कलाखाभिप्रायणोक्तम् । पाड़शगुणवन पाड़शकलामति । भेषजमिति भिषगजितं भिपनो भापन्ते वदन्ति इत्यनन तत्रान्तरसम्मतमिति दशितम्। सुतरां यदुक्तं पूवाध्याये खुड्डाकचतुष्पादे पोडशगुणमिति कारण पोड़शगुण सिद्धो पादचतुष्टयमिति वाक्य पाइशगुणाति यत् तभेषजम् । तदेव पोड़शगुण चतुष्पादं भेपजम्। किन्तु युक्तियुक्तनलमारोग्यायति। युनक्ति इति युक्तिः प्रत्तिवैद्यादीनां पूवाध्याय प्राक्ता। तया युक्तं प्रवर्तमानं पोइशगुण पादचतुष्टयमाराग्यायालं समर्थ भवताति भगवानात्रया भाषते। इति पुनव्वसोः प्रतिज्ञा इत्यथः।
चक्रपाणिः----पूर्वाध्याये वैद्यादयो व्याधिप्रशमकारणमित्युक्त, तदिहाक्षिप्य व्यवस्थाप्यत इत्यनन्तरं महाचतुप्पादोऽभिधीयते ; मह त्वञ्चास्य पूर्वाध्यायापेक्षया बहुग्रन्थेन पूर्वपक्षसिद्धान्तरूपवहुप्रमेयाभिधायकत्वेन च। पोडशकलं पोडशगुणं, कलाशब्दो गुणवचनः ; भिषजो भाषन्त इति त्रु वते। प्रकृतेऽर्थे शास्त्रान्तरसम्मतिं दर्शयति-युक्तियुक्तमिति । युनक्तीति युक्तिः प्रवृत्तिरुच्यते, युक्तियुक्त प्रवृत्तिमदित्यर्थः, प्रवृत्तिश्च वैद्यादीनां चिकित्सारूपा पूर्वाध्याये व्याता ; अलं समर्थम्। इति भगवानात्रेयो ब्रूते इति शेषः।
For Private and Personal Use Only