________________
Shri Mahavir Jain Aradhana Kendra
४५६
www.kobatirth.org
चरक संहिता | तत्र श्लोकी ।
भिषग्रजितं चतुष्पाद पादः पादश्चतुगु खः । भिपक प्रधानं पादेभ्यो यस्माद् वैद्यस्तु यद्गुणः ॥ ज्ञानानि बुद्धिर्ब्राह्मीच भिषजां या चतुर्व्विधा । सर्व्वमेतच्चतुप्पाढे खुड्डाके सम्प्रकाशितम् ॥ २० ॥
Acharya Shri Kailassagarsuri Gyanmandir
1
इत्यग्निवेशकृते तन्त्रं चरकप्रतिसंस्कृते श्लोकस्याने खुड्डाकचतुष्पादो नाम नवमोऽध्यायः ॥ ६ ॥
[ खुड्डाकचतुष्पादः
गङ्गाधरः अव्यायमुपसंहरति तत्र श्लोका इति । चतुष्पाद प्रथमश्लोकेन भिषग्जितम् । द्वितीयतृतीयाभ्यां पादः पादचतुर्गुणः प्रत्येकपादचतुर्गुणचतुर्थादिभिचतुर्भिः कारणं पोडशगुणमित्यारभ्य शतान्यनियतायुषामित्यन्तै पक् प्रधानं तत्पदेभ्यः । तस्मादित्यारभ्य स्वगुणसम्पदीत्यन्तैवैद्यो यस्माद्धेतोर्यद्गुणो भवति तानि ज्ञानानीति मैत्रीत्यादिश्लोकेन बुद्धिर्ब्राह्मीच भिषजां या चतुर्व्विधा एतत्सर्व्वं खुड्डाके चतुष्पादेऽध्यायेऽस्मिन् सम्प्रकाशितमात्रेयेणेति शेषः ॥ २० ॥
अध्यायं समापयति अग्नीत्यादि । पूर्ववद्याख्येयम् ।।
इति श्रीगङ्गाधरकविरत्नविरचिते चरकल्पकल्पतरौ सूत्रस्थानीयनिदेश चतुष्कीय खुड्डाकचतुष्पादाख्यप्रथमाध्याय जल्पाभिधाना नवमी शाखा ९॥
तथेदमस्मान्मुहूर्तात् स्वभावमाप्स्यते" मरणमित्यर्थः, मरणसमीपगतत्वादुच्यते "प्रकृतिस्थे' इति ; तस्मिन्नुपेक्षा कर्त्तव्या न तत्र भेषजदानादि कर्त्तव्यं यशोहान्यादिभयात् । संग्रहे ब्राह्मी बुद्धिश्चतुर्व्विधा मैत्री कारुण्यादिका ॥ १९/२० ॥
For Private and Personal Use Only
इति चरकचतुरानन- श्रीमच्चक्रपाणिदत्तविरचितायाम् आयुर्वेददीपिकायां सूत्रस्थानव्याख्यायां खुड्डाकचतुष्पादो नाम नवमोऽध्यायः ॥ ९ ॥