________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९म अध्यायः सूत्रस्थानम् ।
४५३ सति पादत्रये ज्ञाज्ञो भिषजावत्र कारणम् । वरमात्माऽऽह तोऽज्ञ न न चिकित्सा प्रवर्त्तिता ॥ पाणिचाराद यथाऽचक्षुरज्ञानाद्भीतभीतवत् । नौतियशेवाज्ञो भिषक चति कर्मसु ॥ १०॥ यह छयासमापन्नमुत्तार्य नियतायुपम् । भियङ्मानी निहन्याशु शतान्यनियतायुषाम् ॥ ११॥
प्रतीक्षिणश्चैव खलपायसाध्या एव दारुणेभ्य इतरे सुखाध्या विकारा यद्धिं यान्ति, तत्र काग्णाज्ञो भिएग इति । विकारापन्न! गुणवति पादत्रये स्मृतिगुणवान् शो भिषक् कारणं न खा भिषक् । तथा विकाराणामाशु वृद्धो कारणमशो भिषङ्न तु शो भिषग् इति। विकारनाशद्धग्राः क्रमेण शाशी भिषनौ कारणमिति । चिकित्सायामशस्य प्रतिषेधमाहवरमित्यादि। आत्मा आहुत आहुन आत्मा वरम् आत्माहुतिमेरणं वरं, न खन भिपजा चिकित्सा प्रयत्तिता। एवं यथा पाणिचारात् हस्तपरामशात् अचक्षुरज्ञानात भीतभीतवद्भवति तथैवाशेन वदान प्रवत्तितचिकित्सायामातुरो भीतभीतवद्भवति। अज्ञानात् कदा किं क्रियतेति कथं भीतभीतवदित्याह-नोर्मारुतेत्यादि। अज्ञो भिषक् मास्तवशा नोरिव कम्मसु चिकित्सासु चरति। कर्णधारहीना नौका यथा जले वायुवशेन चरति तथा गुणचतुष्टयहीनोऽसौ वैद्यो यदृच्छावशगः कम्मेमु चरतीति ॥१०॥
गङ्गाधरः-तथाचारे का हानिरित्याह-यदृच्छयेत्यादि। अशो भिषक् यदृच्छया गुणचतुष्टयं कारणं विना समापन्नं प्राप्तमातुरं स्वगुणान् विना उपक्रान्तं नियतायुपमातरं तस्य प्राक्तनशुभकर्मवशात् उत्ताय्य व्याधितो मोचयिखा भिषङ्मानी। अभिषजमात्मानं भिषन मन्तु शीलं यस्य सः
इति वृद्धौ शान्तौ च आशु विकारशान्तौ ज्ञो भिषक् कारणम्, आशुवृद्धौ चाज्ञः। अज्ञवैद्यस्य चिकित्साप्रवृत्तिं निपेधति, वरमियादि। न वरमनुचितैव, प्रवर्तितेतिभापयाऽसर्वज्ञवैदेशन बलात् कृतेति दर्शयति, पाणिचारात् हस्तपरामर्शात्, कर्मसु चिकित्सासु।
यदृच्छयेति। वैद्यसम्यग्ज्ञान-पूर्वकप्रवृत्तिं विना कर्मवशादित्यर्थः; समापन्नं सम्यगुपक्रान्तं, नियतायुपमित्यनेनायुलेनैव व्याधितमुत्तीर्यमाणमित्यर्थः, आत्मानमभिपज
For Private and Personal Use Only