________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
सूत्रस्थानम् ।
४३५ यच्चान्यदपि किञ्चित् स्यादनुक्तमिह पूजितम् ।
वृत्तं तदपि चात्र यः सदैवाभ्यनुमन्यते ॥ १२ ॥ इत्यग्निवेशकृते तन्त्रं चरकप्रतिसंस्कृते श्लोकस्थाने इन्द्रियोपक्रमणीयो नामाष्टमोऽध्यायः॥८॥
स्वस्थवृत्तचतुष्कः।। इतरेष्वागमाद्धर्मः पादशस्ववरोपितः। चोरिकानृतमायाभिर्धम्मश्चापति पादशः॥ अरोगाः सव्व सिद्धार्थाश्चतुर्वर्षशतायुषः । कृते त्रेतादिषु ह्य षामायुइ सति पादशः॥ वेदोक्तमायुमेानामाशिपश्चैव कर्मणाम् । फलन्त्यनुयुगं लोके प्रभावश्च शरीरिणाम् । अन्ये कृतयुगे धस्त्रेितायां द्वापरे परे। अन्ये कलियुगे नणां युगहासानुरूपतः॥ तपः परं कृतयुगे त्रेतायां शानमुच्यते। द्वापर यज्ञमेवाहुर्दानमेकं कलौ युगे॥” इति धर्माथावेति प्राप्नोति ॥११॥
गङ्गाधरः-अनुक्तसत्तमनुमन्तुमाह---यच्चान्यदित्यादि। इहायुवेदोप. करणतया पूजितमनुमतम् । तद्यथा- “ब्राह्म मुहूर्त उत्तिष्ठेत् स्वस्थो रक्षाथमायुषः।” इत्यादिकं “अहरहः सन्ध्यामुपासीत” इत्यादिकं यावदिति । इति स्वस्थवृत्तचतुष्कः । चतुर्भिरध्यायनिष्पादित एकः परिच्छेदः । अध्यायं समापयति अग्निवेशेत्यादि प्राग्वत् व्याख्येयम् ॥ १२ ॥ इति श्रीगङ्गाधरकविरत्र कृते चरकजल्पकल्पतरौ सूत्रस्थाने स्वस्थचतुष्कीय
चतुर्थाध्यायेन्द्रियोपक्रमणीयाध्यायजल्पाख्याऽष्टमी शाखा ॥८॥ चक्रपाणिः-अनुक्तसवृत्तोपग्रहार्थमाह-यच्चान्यदपीत्यादि। वृत्तमाचारः, इहायुर्वेदेऽनुक्तमप्याचारोपदेशकेषु धर्मशास्त्रेषु पूजितं यथा-नाकस्माद विकचो भवेत् न परशस्येषु गां चरन्तीं धावन्तीं वा परस्य ब्रू यात्" इत्यादि सर्चमात्रेयानुमतं साक्षादायुर्वेदाविषयत्वेनैतद् ग्रन्थविस्तारभयाच्च न प्रत्युक्तमित्यभिप्रायः ॥ १२॥
इति चरकचतुरानन-श्रीमच्चक्रपाणिदत्तविरचितायाम् आयुर्वेददीपिकायां सूत्रस्थान
व्याख्यायाम् इन्द्रियोपक्रमणीय-नामकाटमोऽध्यायः ॥ ८॥
For Private and Personal Use Only