________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४३२
चरक-संहिता। [ इन्द्रियोपक्रमणीयः ब्रह्मचर्य-ज्ञानदान-मैत्रीकारुण्यहर्षापेक्षाप्रशमपरश्च स्यात् इति ॥६॥ विप्रविन्नासु क्षत्रविन्नासु क्षत्रवत्। जातः कर्माणि कुर्वीत वैश्यविन्नासु वैश्यवत्। वैश्यक्षत्रियविप्रेभ्यो जातः शूद्रासु शूद्रवत्।” इति। न चैते वर्णसङ्कराः आनुलोम्यजातखात ; उक्तं हि नारदेन-"आनुलोम्येन वर्णानां यद्यन्न स विधिः स्मृतः। प्रातिलोम्येन यद्यन्न स शेयो वर्णसङ्करः॥" एतेन तदयुक्तं यत् क्षत्रियतुल्यो वैश्यकन्याजखात् वैश्यवत् संस्कार्योऽम्बष्ठश्चिकित्सितकर्मा द्विज उच्यते। चतुर्थान्तु जातः पुत्रः शुद्ध एव न द्विजधम्मा। एवं क्षत्रियस्य तिस्रो विवाहिता भाग्योः ; क्षत्रियकन्या एका, द्वितीया वैश्यकन्या, तृतीया शूद्रकन्या। तत्राद्यायां जातः क्षत्रिय एव मातापित्रोस्तुल्यवर्णखात, द्वितीयायान्तु जातो माहिष्यो वैश्यवत् संस्कायौं द्विज उच्यते, क्षत्रियान्नानरूपेण क्षत्रियसदृशः ; शुद्रायान्तु जातः पुत्रः शद्रवत् संस्काय्र्यखेन न द्विज उच्यते। वैश्यस्य द्वे भाये, तत्राद्या वैश्यकन्या, द्वितीया शूद्रकन्या, वैश्यायान्तु जातः पुत्रो वैश्य एव तुल्यखान्मातापित्रोः, शूद्रायायान्तु जातः शूद्रवत्संस्कार्यवान्न द्विज इति निष्कर्षः । केचित् तु ब्राह्मणो ब्राह्मातीर्थेन क्षत्रियः कायतीर्थेन वैश्यो दैवतीर्थनापस्त्रिः पिवेदिति व्याख्यानयन्ति, तन्न, मनुना विशेषणानुक्तखात् । इत्थं त्रिलं पीला मुखं द्विः परिमृज्याद्भिः पादो चाभ्युक्ष्य मूर्द्धनि खानि च षट् नासारन्धे, द्वे, द्वे नेत्रे द्वे च श्रोत्रे चाद्विरुपस्पृशेत् । स्पृष्ट्वात्मानं हृदयं शिरश्चाद्भिव क्रमेणोपस्पृशेदित्यर्थः । केचिन्नाभिमंसौ च स्पृशेदित्याहुस्तच्चात्र मनौ चादृष्टखान्नावशाकम् । केचित् तु खादिस्पर्शनमङ्गलिविशेषेणोपदिशन्ति। तच नावशाकखेन बोध्यमत्र च मनौ चादर्शनात् ।
गृहाश्रमिणांसद वृत्तमुक्त्वान्येषामाश्रमिणामप्याह ---ब्रह्म त्यादि । ब्रह्मचर्य कायवाङ्मानसमथुनवज्जेनं प्रथमाश्रम-चरमाश्रमयोः। गृहाश्रमे स्वदारेवतु
यक्ष्मादौ च मांसोपदेशः तथा शरहतुचर्यादौ "लावान् कपिञ्जलानेणान् इत्यादिग्रन्थो लावादिमांसहितत्वोपदेशार्थः न हिंसाविधायकः । तेन रोगिणः स्वस्थाश्च हिंसाफलभाजो भवन्त्येव, यथा"श्येनेनाभिचरन् यजेत” इत्यत्राभिचारस्य कामत एव प्राप्तत्वात् श्येनस्याभिचारसाधनत्वमात्रमेव विधिः ब ते, तेन श्येनेनाभिचारकरणेऽधर्मो भवत्येव । अयन्स्चत्र विशेषः-यदि हिंसोपार्जित
For Private and Personal Use Only