________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। इन्द्रियोपक्रमणीयः नाशुचिरुत्तमाज्याक्षततिलकुशसर्षपैरग्निं जुहुयात्। श्रात्मानमाशीभिराशसानः, अग्निमें मापगच्छेच्छरीरात, वायुमें प्राणानादधातु, विष्णु, बलमादधातु, इन्द्रो मे वीयं शिवा मांप्रविशन्त्वापः, आपो हि ष्ठेत्यपः स्पृशेत्। द्विः परिभृड्यौष्ठौ पादौ चाभ्युक्ष्य मूर्द्धनि खानि चोपस्पृशेत, अद्भिरात्मानं हृदयं शिरश्च ।
नाशुचिरित्यादि। उत्तमाज्यं गोघृतं. शुचिरेवैतैर्जुहुयादित्यर्थः । आत्मानमाशासान इत्यादि अपः स्पृशेदित्यन्तो विच्छेदः । अग्निमें मापेत्यादिना आपो हि ष्ठेत्यन्तैमन्त्रैरपः स्पृशेत् स्नायात। आपो हिष्टारभीष्टये पुरुषार्थसाधिनी(महीत्यादि। अपः स्पृशेत् स्नायादिति कश्चित, तन्न, द्वौ कालावपस्पृशेदित्यनेन स्नानस्य पूर्वमुक्तखात; तस्यैव स्नानस्यायं मन्त्र इत्यन्यस्तच्च न ; द्विः परिमृज्येत्यादि दर्शनात्। उक्तं मनुना “उपस्पृश्य द्विजो नित्यमन्नमद्यात् समाहितः। भुक्त्वा चोपस्पृशेत् सम्यगद्भिः खानि च संस्पृशेत् ॥” अस्यार्थस्तु द्विजो ब्राह्मणक्षत्रियादिनित्यं ब्रह्मचर्यकाले तदनन्तरमपि उपस्पृश्य त्रिरपः पीला समाहितोऽनन्यमना अनमयात्। भुत्तवा च सम्यगद्भिरुपस्पृशेत, आचम्य त्रिरपः पिवेत् ततश्चौष्ठौ प्रमृज्य यत् कर्त्तव्यं तदाह-खानि चेति । संस्पृशेद द्भिः शीषेप्यानि पडिन्द्रियाधिष्ठानानि इत्यर्थः। “ब्राह्मण विप्रस्तीर्थेन नित्यकालमुपस्पृशेत। कायत्रैदशिकाभ्यां वा न पित्रण कदाचन ॥ अङ्गुष्ठमूलस्य तले ब्राह्मा तीर्थ प्रचक्षते। कायमङ्गुलिमूलेऽग्रे दैवं पित्रं तयोरधः॥ त्रिराचामेद्वपः पूर्व त्रिः प्रमृज्यात् ततो मुखम् । खानि चैव स्पृशेदद्भिरात्मानं शिर एव च ॥ अनुष्णाभिरफेनाभिरद्भिस्तीर्थेन धर्मवित । शोचेप्सुः सर्वदाचामेदेकान्ते प्रागुदङमुखः। हृद्राभिः पूयते विप्रः कण्ठगाभिस्तु भूमिपः । वैश्योऽद्भिः प्राशिताभिस्तु शुद्रः स्पृष्टाभिरन्ततः ॥” इति मनुवचनात् । अग्निमेंत्यादिनापो हि प्ठेत्याद्यन्तेन मन्त्रेण ब्राह्मणो हद गम्ययोग्यमात्रा अपः
रागढपादिभिरभिभूयेत। हेतुप्रभावनिश्चित इति अस्ति शुभाशुभहेतूनां शुभाशुभफलसम्बन्ध इति निश्चयमुपेयात् नात्र कथन्तावान् स्यादित्यर्थः ; हेत्वारम्भनित्यः शुभहेतुयोगाद्यारम्भपरः।।
अत्र उत्तमाज्यं गोसर्पिः ; आशीर्भिराशसान इति च्छेदः । अग्निमेंइत्यादिना "आपो हि ष्ठा"
For Private and Personal Use Only