________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२८
चरक-संहिता। [इन्द्रियोपक्रमणीयः वेश्याप्रसङ्गरुचिः स्यात् । न गुह्य विवृणुयात् । न कश्चिदवजानीयात् । नाहमानी स्यात् । नादक्षो नादक्षिणो नासूयको न दक्षिणान् * परिवदेत् । न गवां दण्डमुद्यच्छंत् । न वृद्धान् न गुरून् न गणान् न नृपान वाधिक्षिपेत् । न चातिब यात्। न बान्धवानुरक्तकृच्छ्रद्वितीयगुह्यज्ञान बहिः कुर्य्यात्।।
नाधीरो नात्युच्छ्रितसत्त्वः स्यात्। नाभृतभृत्यो नाविश्रब्धखजनो नैकः सुखी न दुःखशीलाचारोपचारः न सवविश्रम्भी न सर्वाभिशङ्की न सर्वकालविचारी च।। रोगादिना, क्लीवः क्ली ववदल्पसत्त्वः कर्मस्वनुत्साही। न मदात्यादि। मद्यादीनां प्रसङ्गे रुचिर्यस्य स तथा। विकृणुयात् व्यक्तीकुर्य्यात् । न कश्चित् जनमवजानीयात् । अहम्मानी गर्ववान् । अदक्षः कर्मण्यपटुः। अदक्षिणः अननुकूलः । नासूयको गुणेषु दोषारोपणकारी न स्यादित्यन्वयः । न दक्षिणा अनुकूलान् परिवदेत् । न गवामित्यादि स्पष्टम् । न वृद्धादीन् अधिक्षिपेत् निन्दया स्तुतिवादं कुर्यात् । न अतिब्रूयात् न अतिशयेन जल्पेत् । न बान्धवेत्यादि। बान्धवान् न वहिः कुर्यात् स्वानुगतभावात् । न चानुरक्तान, न कृच्छद्वितीयान् आपदि सहायपुरुषान् , न चापि गुह्यज्ञान् ।
नाधीरो न वात्युच्छितसत्त्वः, अबुधो न स्यात् अत्युद्धतमनाश्च न स्यात् । नाभृतभृत्यः भृताः पोषिता भृत्याः पोष्या येन स भृतभृत्य एव स्यात् । नाविश्रब्धस्वजनः स्यात् स्वजनेष्वविश्वासं न कुर्यात् । नैकः सुखी स्यात् मधुरादिद्रव्याभ्यवहारव्यवहारोपभोगादिनैक एव सुखी न स्यात् । विभज्यापरेभ्यो दत्त्वाऽभ्यवहरेत् । एवमन्यत्र । न दुःखेत्यादि । शीलं स्वाभाविकवर्त्तनम्, आचारः शास्त्रोपदेशानुरूपव्यवहारः, उपचारः परिच्छदः। एषु दुःखिजनवन्न स्यात् । न सर्व विश्रम्भी न सर्वान् जनान् विश्वस्यात् ।
नैकः सुखी स्यात् सुखहेतून्याम्रफलादीन्येक एवाविभज्योपयुञ्जयादित्यर्थः । शीलं स्वाभाविक वृत्तम्, आचारः शास्त्रोपदेशानुरूपो व्यवहारः, उपचारः परिच्छदः, एतेषाञ्च दु खत्वं दुःखहेतुत्वात् ; सर्चविश्रम्भी सर्वेषु विश्वासी।
* ब्राह्मणानिति वा पाठः।
For Private and Personal Use Only