________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४१२
चरक-संहिता। [इन्द्रियोपक्रमणीयः तत्रं न्द्रियाणां समनस्कानामनुपतप्तानामनुपतापाय प्रकृतिभावे प्रयतितव्यमेभिहेतुभिः। तद् यथा—सात्म्येन्द्रियार्थमिथ्यायोगः। तेभ्यो भवन्तीन्द्रियाणां मनसश्च वृद्धिहासान्यथाभावाः। सति च तथाले वृद्धद्यापि पुनरिन्द्रियाणां मनसश्च नानुवत्तेते सम्यगर्थग्रहणशक्तिरथेनाभिभूतत्वात् । तथाभूतेनायथास्वावस्थानात्। यथास्वावस्थो हि भावः सम्यग यथावकम्मे साधयितुमलं भवति वृद्धिश्चक्षुष्यादिना चक्षुरादीनान्तु सम्यगाहारादितः समवायेन भवति, भवति च सम्यगर्थग्रहणशक्त्यावरकदोषापहरणम्। तथा चक्षुषो भास्करायतितेजस्विनामुग्ररूपयोगात् तैजसांशट्टद्धौ तर्पकश्लेष्मणः क्षयात् स्वार्थस्य सम्यगग्रहणशक्तिः फलं हीयते । एवं श्लेष्मणा अनुतपितं हि चक्षुस्तेजोमयं सम्यगर्थं ग्रहीतुमलं भवतीति ॥७॥
गङ्गाधरः-एवं श्रोत्रानुकूलवातादीनामतिशब्दादिभिरभिभवाद् वृद्धावपि श्रोत्रादीनां सम्यक् स्वार्थग्रहणशक्तिर्नानुवर्तत इति। तत्र किं कर्त्तव्यमित्यत आह-तत्रेत्यादि। तत्र समनस्कानामिन्द्रियाणां स्वस्वातियोगादिभिः स्वस्वबुद्ध अपघातः स्यात् । मनोऽर्थातियोगादितश्च मनसो बुद्धचोपघातः स्यात् । तस्मिन्नुपधाते सति इन्द्रियाणां श्रोत्रादीनां पञ्चानां समनस्कानां मनःसहितानामर्थात् श्रोत्रस्पर्शननयनरसनघ्राणमनसामुपतापः स्यात् । तस्मादनुपतप्तानां षण्णां श्रोत्रादीनां स्वस्वार्थ रतियोगादियोगवर्जनेनानुपतापायानुपतापार्थ भाव्युपघातानुत्पत्तये प्रकृतिभावे स्वभावसत्तायां प्रकृत्यनुवृत्तौ एभिरव्यवहितोत्तरं वक्ष्यमाणहंतुभिरुपायः प्रयतितव्यं प्रयत्नवता भवितव्यं पुरुषेणेति शेषः। स्वस्वार्थरतियोगादियुक्तरुपतप्तानान्तु आतुर्याधिकारे वक्ष्यमाणहेतुभिः प्रकृतिभावे प्रयतितव्यमित्यर्थादेव लभ्यते। ___ तान् हेतूनाह-तद्यथेत्यादि। सात्म्येन्द्रियार्थसंयोगेनेति, सात्म्यानामिन्द्रियार्थानां सं सम्यगयोगेन हेतुना श्रवणादिपञ्च न्द्रियाणां स्वस्वार्थातिविकृतेर्हेतवो भवन्तीति वाच्यम्, अचिन्तनातिचिन्तनभयानकचिन्तनैर्मनोऽपि विकृतं मनोबुद्धि - मपि विकृतां जनयतीति भावः ॥ ७ ॥
चक्रपाणिः-तदीदृशे कर्त्तव्यमाह-तत्रेत्यादि। अनुपतापायानुपघाताय, उपघातकहेतुवर्जनेनेत्यभिप्रायः ; प्रकृतिभावे निनिकारत्वकरणे भेषजोपयोगेनेत्यभिप्रायः। सात्म्येन्द्रियार्थसंयोगेन इति सात्म्येन्द्रियार्थसमयोगेन, बुद्धया सम्यगिदं मम हितम् इदं ममाहितमित्यवेक्ष्यावेक्ष्य, कर्मणां प्रवृत्तीनां सम्या प्रतिपादनेनेत्यहितकर्मपरित्यागेन हितकर्माचरणेन च, एतेन प्रज्ञापराध
For Private and Personal Use Only