________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४०२
इन्द्रियोपक्रमणीयः
मनो मनोऽर्थो बद्धिरात्मा चेत्यध्यात्मद्रव्यगुणसंग्रहः शुभाशुभप्रवृत्तिनिवृत्तिहेतुश्च । तत्र द्रव्याश्रितं कर्म - यदुच्यते
क्रियेति ॥ ५ ॥
चरक संहिता |
-
Acharya Shri Kailassagarsuri Gyanmandir
नावगमः,
ज्ञापनायाह-क्षणिका निश्चयात्मिकाश्चेति । ताः पञ्च चक्षुबुद्धयादिका इन्द्रियबुद्धयः क्षणिका आशुतरविनाशिन्यः । श्रुखा हि मृदङ्गवायः वीणावादं शृणोति वा पुत्रं पश्यतीति । एतेन तन्निरस्तं - पदुच्यते केनचिदिदं, तद्यथा-ता भ्रमात्मिकाः संशयात्मिकाश्चेति द्विविधाः । भ्रमस्तु तस्मिन् प्रसिद्ध भावेऽतरत्वेनावगमः । यथा ब्रह्मणि जगदबुद्धिः, शुक्तो रजतले - रज्ज्वां सपेज्ञानमिति मयरशब्दे विडालध्वनित्वेनावगमः, कामिनीस्तनयुगलस्पर्श चन्द्रकान्तमणिस्पर्शज्ञानम्, मालतीपुष्पगन्धे कुन्दपुष्पगन्धज्ञानम् । सहकारमधुराम्लरसे मधुज्ञानम् । इत्येवमादयः । संशयश्च रोगभिप जितीये वक्ष्यते । निश्चयात्मिकाश्चेति प्रत्यक्षप्रमाणसंज्ञका इति । भ्रमसंशयाख्ये द्वे बुद्धी खल्वासां बुद्धीनां भ्रंशादयोगातियो गमिथ्यायोगान्यतमाज्जायेते । ते च बुद्धी अप्यबुद्धी प्रज्ञापराधाखे भवतः । तयोः खलु भ्रमसंशययोर्निश्चयबुद्धिसमुत्पत्तौ तदैवापायात् । इत्थञ्च पञ्चेन्द्रियबुद्धय इन्द्रियेन्द्रियार्थसत्त्वात्मसन्निकर्षजा निश्चयात्मिकाः प्रत्यक्षप्रमाणानीति बोध्यमिति । मनसचातीन्द्रियत्वेनाभ्यन्तरत्वेन च तेषां पृथगेव ग्रहणात् । तच्च युक्तत्वादप्रतिषिध्यानुमत्य एकेषान्वतीन्द्रियत्वेनापि इन्द्रियत्वसामान्यात् मनसो ग्रहणात् पड़िन्द्रिबुद्धय इति मतमनुमतमाह - इत्येतदित्यादि । एतद् इति प्रागुक्तम् । प्रत्येकेन पञ्चसंख्यकैः पञ्चभिर्निष्पादितमिति पञ्चपञ्चकम् । पञ्चेन्द्रियाणीत्यादि पञ्चकम् ॥ ४ ॥
गङ्गाधरः - मन इत्यादि । मनः सत्त्वम् । मनोऽर्थश्चिन्त्यम् | बुद्धिर्मानसी | आप्तोपदेशरूपाऽनुमानरूपोपमानरूपा स्मरणरूपानुव्यवसायरूपा च युक्ता युञ्जाना चेति । आत्मा चेतनाधातुश्चैतन्यप्रतिसन्धाता । चकारः पूर्वोक्तानां समुच्चये । इत्यध्यात्मद्रव्यगुण संग्रह इति । इत्येषोऽध्यात्ममात्मानमधिकृत्य
चक्रपाणि: - मनोऽर्थो वक्ष्यमाणो "मनसस्तु चिन्त्यमर्थः" इत्यनेन । बुद्धिरिह मनोबुद्धिर्विवक्षिता, इन्द्रियबुद्धीनां पञ्चपञ्चकेनैव ग्रहणात् । आत्मानमधिकृत्याध्यात्मम् आत्मानमधिकृत्य यानि द्रव्याणि ये च गुणा:, तेषां संग्रहोऽध्यात्मद्रव्यगुणसंग्रहः । तत्र गुणा रूपादिबुद्धयः, शेषं द्रव्यम् । एतदुक्तं भवति - आत्मनोऽपकार कोपकारकाणां द्रव्यगुणानामयं संग्रहः
For Private and Personal Use Only