________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः] सूत्रस्थानम्।
३६६ सन्निकर्ष इति। योगजस्तु सन्निकर्षों द्विविधः--युक्तो युञ्जानश्च । तत्र स युक्तः सन्निकर्पो येन सर्चदैव सव्वेषां भावानां याथायेनावबोधः स्यात् । येन पुनः सन्निकण ध्यानधारणादिसहकारेण सम्पां भावानां याथार्येनावबोधः स्यात् स वै युञ्जानः सन्निकर्षः। इति भाषन्ते, तन्न सङ्गतं, प्रागुक्तरीत्या पालोचनात् । इन्द्रियस्य स्वार्थे सान्निध्ये सति तदर्थग्रहणे तदर्थप्राप्तिर्हि समवायादिना भवति । तस्मात समवायादिस्तदर्थग्रहणे करणव्यापारो न तु सन्निकर्षः। अर्थप्राप्तिपूर्वकं ह्यथेग्रहणमिन्द्रियाणामिति तद्विस्तरेण तिस्रषणीये व्याख्यास्यते। गौतमायाप्तोक्ततन्त्रविरोरदर्शनाच। तत्र हि पञ्चेन्द्रियार्थाः पञ्चेन्द्रियाणि, तेषु तत्तदिन्द्रियार्थयोः सन्निकपोत्पन्नज्ञानं, तच्चेदव्यपदेश्यमव्यभिचारि व्यवसायात्मकं स्यात् तदा तज्ज्ञानं प्रत्यक्षमिति दृश्यते। नापि तदानुभविकम् । अनुभूयते हि नेन्द्रियद्रव्ययोः संयोग इति। चक्षुषाऽग्निं पश्यतीत्यादी वह्निचक्षुपोः संयोगे सम्भवति चक्षुर्दग्धवप्रसङ्गः स्यात् । यदि च वयादिदर्शनेन शीताल्पतानुभवे यादृशशक्तिमत्तया वह्नमादेरोष्णं यावद्देशं व्यामोति तावदेशे तादृशशक्तिमत्तया तादृशघनाघनवयादिसंयोगः स्यात् तत्र यादृशसनिकपः स्यात् तादृशदाहोपलम्भः स्यादिति । तहि तथास्तु । द्रव्यसंयोगस्तु न सस्भवति इन्द्रियाणां खचा व्यवहितवात् । यदि वात्र व्यक्तव्यः सयोगोऽयं तु संयोगजः, संयोगः यथा तरुकुम्भकपालसंयोगेन तरुकुम्भयोः संयोग इति । तहि पतज्जलं पश्यति चक्षुपा चक्षुप इत्यादौ चक्षुरवधिकविभागशालिजलचक्षुषोः संयोगः किं सम्भवतीति ? अतः संयोगो न सन्निकर्षः। तत्सन्निकर्षणापि द्रव्याणां न प्रत्यक्षम् । द्रव्याणामिन्द्रियार्थवेन गौतमादिभिः सव्वमहर्षिभिरनुक्तवादतुल्य योनिकलेनाप्रतिनियतविषयवासक्तिदोषात् इन्द्रियार्थसन्निकोत्पन्नं हि ज्ञानं तद्यदव्यपदेश्यमव्यभिचारि व्यवसायात्मकं तत् प्रत्यक्षमित्युक्तमिति। ततः सुतरां न संयुक्तसमवायोऽपि सन्निको जातेरिन्द्रियार्थखेन गौतमाद्यनुक्तखात्। न च जातेः प्रत्यक्षम्। आकृतिर्जातिलिङ्गाख्येति गौतमोत्या। द्रव्यनिष्ठा हि जातिराकृत्याऽनुमीयते। अतः सुतरां संयुक्तसमवेतसमवायोऽपि न सन्निकषः। कम्खगुणवजात्योरतुल्ययोनिकखात् इन्द्रियाथेखाभावात् । तेन सन्निकर्षणापि न च तयोः प्रत्यक्षम् । परन्तु अर्थापत्त्यादिना गुणखकम्मखयोः ज्ञानादिति । व्यक्तिर्गुणविशेषाश्रया, मूर्तिस्तु द्रव्यम् । तन्निष्ठुवाकृतिर्न च मूत्तिः। परन्तु मूर्तिसंस्थारूपा द्रव्य निवन्धना द्रव्यमयव्यक्तः प्रकाररूपः
For Private and Personal Use Only