________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६२
चरक-संहिता। [इद्रियापक्रमणीयः तत्र चक्षुः श्रोत्र घ्राणं रसनं स्पर्शनमिति पञ्चेन्द्रियाणि । पञ्चेन्द्रियद्रव्याणि खं वायुज्योतिरापो भूरिति ॥
पञ्चेन्द्रियाधिष्ठानानि अनिणी कणों नासिके जिह्वा त्वक चेति। पञ्चेन्द्रियार्थाः शब्दस्पर्शरूपरसगन्धाः॥ वायुमुत्तरभूतमुपादत्ते। इत्येवमहङ्कारादाकाशमाकाशान्मरुन्मरुतोऽग्निरग्नेलं जलात् क्षितिरिति विरुध्यते इति भूतानामी नास्ति यथा चात्मन इतीन्द्रियत्वम् । न चेत्यादिना चैकलमणुखञ्च साधम्म्यं दर्शितम् । नन्वेवंविधस्य मनसो नित्यले नात्मप्रतिपत्तिहेतूनां सुखादीनां मनस्यपि सम्धवान्मन एवास्तु नास्त्यतिरिक्तो मनस इति चेत् ? न ; ज्ञाता ह्यात्मा, तस्य ज्ञानसाधनं मन इति प्रतीत्या ज्ञाता ज्ञानसाधनमिति संज्ञाभेदाच्चैतन्यप्रतिसन्धाता चात्मा। मनस्तु तदपपादकमिति तदर्थात्मसम्पदायत्तचेष्टमित्यनेनात्माधीनखवचनेन ख्यापितम्। __इत्येवं वैश्येण पञ्चेन्द्रियाणि तथा साधम्म्येण पडिन्द्रियाणि व्यवस्थाप्य इत्येवं मतद्वयमनुमत्य वाह्य न्द्रियाभिप्रायेण पञ्चेन्द्रियाणीति यदुक्तं तद, व्याकरोति-तत्रेत्यादि। तत्र पञ्चपञ्चक सत्त्वञ्च यदुक्तं तेषु मध्ये, चक्षुरिति चष्टे रूपं, प्रकाशयति बुध्यतेऽनेनेति वा चक्षुः, शृणोत्यनेनेति श्रोत्रम्, जिघ्रत्यनेनेति घ्राणम्, रस्यतेऽनेनेति रसनम्, स्पृशत्यनेनेति स्पर्शनञ्चेति । अत्र सर्व न्द्रियेषु बहुविषयकखात् प्राधान्याच्च चक्षुषः प्रागुपादानम् । स्पर्शनस्य सचेन्द्रियव्यापकखादन्तेऽभिधानम् । पञ्चेन्द्रियद्रव्याणीति आत्मकृतानि भूतानि पञ्च समस्तानि प्रत्येक मिन्द्रियाणामेकैकप्रधानानि द्रव्याणि । वक्ष्यति चात्र---“पञ्चमहाभूतविकारसमुदायात्मकानां सतामिन्द्रियाणाम्" इति। शालाक्येऽप्युक्तम् “इन्द्रियाणि पञ्चैव। यथा श्रोत्रखगघ्राणरसनैनेत्रणापि समन्वितः” ॥ इति ।
पञ्चेन्द्रियाधिष्ठानानि इति। यदि चाक्षिणी द्वे चक्षुषः, कणो द्वौ श्रोत्रस्य, नासिके ₹ घ्राणस्याधिष्ठानं तथाप्यक्षिगोलकखादिसामान्येनैकत्वेनैवोक्तम। पञ्चेन्द्रियार्था इति । यद्यपि शब्दादयो बहवो भवन्ति, तथापि प्रकाशयतीति चक्षुः : तच्चोभयनयनगोलकाधिष्टानमेकमेव । शृणोत्यनेनेति श्रोत्रं, जिनत्यनेनेति घ्राणं, रसयत्यनेनेति रसनं, स्पृशत्यनेनेति स्पशनम् ।
इन्द्रियाणां प्राधान्येनारम्भकं व्यमिन्द्रियद्रव्यम्। इन्द्रियेषु चक्षुरादौ निर्दिष्टं प्राधान्याद, यदुक शालाक्ये -- श्रोत्रत्वगघ्राणरसनैः श्रेष्ठैरपि समन्वितः । बलवर्णादुरपेतोऽपि
For Private and Personal Use Only