________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
सूत्रस्थानम् ।
३६१ मनःपुरःसराणीन्द्रियाण्यर्थग्रहणसमर्थानि भवन्ति । गङ्गाधरः-नन्वेवमस्वने कावस्थप्रेकमेव सत्त्वम् । कथं नैककाला सचेन्द्रियप्रवृत्तिरिति चेत् ? न। चेष्टापत्ययभूतलादिन्द्रियाणां सत्त्वस्येति, चेष्टाप्रत्ययभूतलं शरीराधिष्ठानेनात्मन इव मनसस्तेनासचेन्द्रियप्रत्तिरेककाला भवितुमर्हतीत्याशङ्कायामाह---मनःपुरःसराणीत्यादि। मनः पुरोग्रे सरति येषां तानि। अर्थग्रहणे समर्थानि अथेग्रहणसमर्थानि भवन्तीति। एते. नैतदुक्तं भवति - यदाला बुद्धया गुणतो दोषतो वार्थमध्यवस्वन् वाञ्छयेप्सन् ग्रहीतुप्रयत्नवान् भवन् मनसा संयुज्यते तदा तस्मिन्नर्थे सत्वं प्रवर्तितुमिच्छति । तदनन्तरं मनस्तदर्थस्येन्द्रियेण संयुज्यते तदा मनःसंयुक्तं तदर्थस्य तदिन्द्रियं ग्रहणे समर्थ शक्तं भवति। इतीन्द्रियाणां चेष्टायां तदिन्द्रियाधिष्ठानेन प्रयोजकव्यापारयुक्तं भवति । मनःप्रेरणमन्तरेण नेन्द्रियमर्थग्रहणाय प्रभवतीति । इत्थश्च मनसो लिङ्गं युगपज्ज्ञानाशानं बोध्यम् । वक्ष्यति च कतिधापुरुषीये-- "लक्षणं मनसो ज्ञानस्याभावो भाव एव च । सति ह्यात्मेन्द्रियार्थानां सन्निकर्षे न वत्तते ॥” इति। गौतमेनाप्युक्तम्- “युगपज्ज्ञानानुपपत्ती मनसो लिङ्गम्” । इति । यदा चक्षुपा पश्यति न तदान्यैरिन्द्रियैरुपलभ्यन्ते शब्दादीनीति ज्ञानस्य चाक्षुपस्य भावः श्रोत्रादिकस्य ज्ञानस्याभावो युगपदेव भवति। इत्येतत् सर्व दशन्द्रियचेष्टायोजकव्यापारवरवं, तेन च दशेन्द्रियाणां स्वस्वकर्मसु प्रवत्तने खपुरःसरणेन सामथ्र्य विधायकखञ्चाधिकार्थवत्त्वञ्चावस्थिकानेकलम् । अतोऽतिशयखश्च मनसो बुद्धोन्द्रियेभ्योऽपि च कम्प्रेन्द्रियेभ्यः पञ्चभ्योऽतिशयेनेन्द्रियवं वैधयं दर्शितम् । इन्द्रियखन्तु खल्विन्द्रियस्यात्मनो ज्ञानक्रियान्यतरसाधकतमत्वम् । ज्ञानक्रिययोनिक्रियान्तरसाधकतपवेऽपि साध्यखेन लाभात् तुल्यसमर्थगम्यमेवेति नेन्द्रियखम् । साधकतमवं हि शेयकार्यान्य. तरसन्निकणेण ज्ञानक्रिययोजनकखमिति कश्चित् । स्वयं हि तदर्थात्मसम्पदायत्तचेष्टमिति लक्षणमिन्द्रियवाभिप्रायेण मनस उक्तम् । तेन ज्ञानकरणयोर्महदहङ्कारयोश्चेष्टावत्त्वाभावान्नेन्द्रियखम् । बोद्धव्यस्तु तयोरर्थः पञ्चभूतानान्तु अहङ्कारयोनिकतम् । “परं खादीन्यहङ्कार उपादत्ते यथाक्रमम्” इति वचने यथाक्रमपदेनाहकारः साक्षादाकाशमुपादत्ते। आकाशः परिणतः सन
चक्रपाणिः-उक्त मनश्चेष्टाप्रत्ययभूतमिन्द्रियाणां तद् ब्याकरोति । मनःपुरसराणि मनोधिष्ठितानि। पन्चेन्द्रियाणि इत्युक्त तद्विवृणोति--तत्र चक्षुरित्यादि। चष्ट्र रूपं रूपवन्तञ्च
For Private and Personal Use Only