________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः सूत्रस्थानम्।
३८५ अतीन्द्रियं पुनर्मनः सत्त्वसंज्ञकं चेत इत्याहुरेके । तदर्थात्मसम्पदायत्तचेष्टं चेष्टाप्रत्ययभूतमिन्द्रियाणाम्॥२॥ कति चेन्द्रियबुद्धयो भवन्तीति शिप्यप्रश्नमाशङ्का इन्द्रियादीनि व्याकरोति ---- इहेत्यादि । इह संसारे खलु निश्चितं पञ्चेन्द्रियाणि प्रकरणात् बुद्धीन्द्रियाणि पञ्च वाह्यत्वात, पञ्चैव बुद्धीन्द्रियाणि बुद्धः प्राधान्यात्, कर्मेन्द्रियाणामत्रानभिप्रेतत्वात् । तेन तत्रान्तरे प्रकारान्तरेण पड़िन्द्रियाणीत्यादिकं यदुक्तं तन्न प्रतिषिद्धमतो न विरुध्यते। एवं पञ्चेन्द्रियद्रव्याणि द्रव्य प्रकृतिभूतकारण तत् तु गुणकर्माश्रयसमवायिकारणम् । पञ्चेन्द्रियाधिष्ठानानि अधिष्ठानमधिकरणमाधारभूतकारणमिति नार्थः ; पञ्चेन्द्रियस्थानानीत्यकरणात् परः कश्चित् यत्र स्थितेनान्यत्र यत्राधिकृत्य स्थीयते तदधिकारस्थानं सूक्ष्मदेहे स्थितैः इन्द्रियै तैः स्थूलदेहे चक्षुगोलकादिप्यधिकृत्य स्थीयते। पञ्चेन्द्रियार्था अर्थाः स्वसमानयोनिवस्तूनि । पञ्चेन्द्रियबुद्धय इति वाह्यबुद्धाभिप्रायेण प्रमाणीभूतप्रत्यक्षाभिप्रायेण चोक्तं, न तु बुद्धिसाकल्याभिप्रायेण । बुद्धिरत्वेकैव आत्मगुणः प्रत्यगात्मस्था सा तु पडिन्द्रियाण्याश्रित्य षड़भिव्यज्यन्ते। प्रत्यगात्मिकी हेत्रका मानसी चापरा द्वे आभ्यन्तरबुद्धी। वाह्याः पञ्चेति सप्त । “बुद्धिरुपलब्धिनिमित्यनान्तरम्' इति गौतमसूत्रम् । इत्युक्तमिन्द्रियाधिकारे इति । इन्द्रियाणामिन्द्रियद्रव्याणामिन्द्रियाधिष्ठानानामिन्द्रियार्थानामिन्द्रियबुद्धीनां पञ्चवपञ्चवमिन्द्रियाधिकारे तत्रान्तरे ब्रह्मादिभिरुक्तमग्निवेशतत्रं च तदुक्तं तदिहापि तत्र प्रतिषिद्धं सदनुमतमिति बोध्यम् । ___ ननु चक्षुरादिभिरिव मनसापि शायते इति मनोऽपीन्द्रियतया तत्रान्तरोक्तं कथमिन्द्रियं मनो नोच्यते, इत्याशङ्का यस्मिन यस्मिन तत्र पञ्चेन्द्रियाणीत्यादिकं पञ्चपञ्चकमुक्तं मनसश्च नेन्द्रियतयोक्तिर्यद्धम्मेण चेन्द्रियत्वमुक्त तत्रान्तरे, तद्धर्म दर्शयति-अतीन्द्रियं पुनरित्यादि। पुनर्भिन्नक्रमे। अतिक्रान्तमिन्द्रियाणि इत्यतीन्द्रियम् । चक्षुरादीनामिन्द्रियाणां शानकारणवमतिक्रान्तं, चक्षुरादिग्राह्यखेन योग्यखाभावादिति, सूक्ष्मखात् इति कश्चित तन्न, चक्षुरादीनामप्यतीन्द्रियखात्। वस्तुतोऽतिशयेनेन्द्रियं चक्षुरादिभ्यो
चक्षुरादिभ्यो विशिष्टेन धर्मेण मनो दर्शयति ---अतीन्द्रियमित्यादि। अतिक्रान्तमिन्द्रियमतीन्द्रयं ; चक्षुरादीनां यदिन्द्रियत्वं वाह्यज्ञानकारणत्वं तदतिक्रान्तमित्यर्थः। यद्यपि मनोऽपि सुखादिज्ञानं प्रति कारणत्वेनेन्द्रियं, तथापीन्द्रियचक्षुरादेरधिष्टायकत्वविशेषादतीन्द्रिय
For Private and Personal Use Only