________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। न-वेगान्-धारणीय: देशकालात्मविज्ञान सदवृत्तस्यानुवत्तनम्। आगन्तूनामनुत्पत्तावेष मागों निदर्शितः ॥ २७॥ प्राज्ञः प्रागेव तत् कुर्याद्धितं विद्याद् यदात्मनः ।
आप्तोपदेशः प्रज्ञानां * प्रतिपत्तिश्च कारणम् । विकाराणामनुत्पत्तावुत्पन्नानाच शान्तये ॥ २८ ॥ जानाति अतिशयेन वा यद्वस्तु जानाति तस्याः प्रशायाः स सोऽपराधस्तेषां त्यागः। इन्द्रियोपशमः विषयेभ्यो निग्रहः। स्मृतिस्तद्वस्तूनामनुभूतानामसम्प्रमाषः। एतच्च त्रयं मानसरोगानुत्पत्ती वम इति । प्रतिलोमतत्रयुक्त्या आगन्तुव्याध्यनुत्पत्तिमार्ग दर्शयति । दशेत्यादि इति कश्चित् । तन्न । आगन्तूनामेवैष मार्गः । प्राज्ञ इत्यादिना मानसव्याध्यनुत्पत्तिमागेस्य दर्शयितव्यखात्। देशश्च सन्नसन् वा किमित्यादिकरूपेण देशविज्ञानं, कालोऽयमसन् सन् न वा किमित्या दरूपेण कालविज्ञान, अहमीहरबल ईगविद्य ईक्सत्त्व ईदृक्शक्तिरेवंविधिनात्मविज्ञानं तथाविवदेशविज्ञानात् दुज्जेनव्याघ्रदस्युदैवादुअपहतदेशवज्जनन तज्जन्यागन्तवा न स्युः । निशाष्टम्यादिरूपोऽयं काल इत्यादिना देवग्रहादिकालवज्जेनात तज्जुष्टखेन तज्जागन्तवो न स्युः । आत्मशक्तत्रादिविज्ञानादभिघातादिजागन्तवा न स्युः। सत्तामन्द्रियोपक्रम. णीये वक्ष्यमाणं, तस्यानुवत्तेनमाचरणं, तस्माभिचाराभिशापादीनां वज्जेनात् तज्जागन्तवा न स्युरिति ॥२७॥
गङ्गापरः-मानसव्याधीनामनुत्पत्तिमागे उत्पन्नानाञ्च प्रशान्तिमार्ग उच्यते-प्राश इत्यादि। प्रागेवति व्याध्युत्पत्तः एवम्। उत्पन्नस्य च व्याधेः प्रव्यमेवात्मनो हितं यद्विद्या प्रक्षया विशेषेण जानीयात् तत् कुय्यात् । प्राज्ञ इत्यनेनापातमना विनं निरस्यति । हितं विाणाति ।-आप्त.पदेशः आप्ता स्वविषयेऽलम्पटत्वं, स्मृतिः पुत्रादीनां विनश्वरत्वभावाद्यनुस्मरणं, यदुक्त-"स्मृत्वा स्वभावं भावानां स्मरन् दुःखाद विमुच्यते । एतञ्च द्वयं मानसरोगप्रतिघातकम् ; देशज्ञानात् शून्यगृहाटव्युपसर्गगृहीतदेशवजनादि भवति, काल ज्ञानात् पौर्णमास्यादिवयमाणभूतायभिघातकालादिवर्जनम् , आत्मज्ञानात् स्वशत्ति पथ्य लांच,या चरतो बलबदभिघातादिपरिवर्जनं व्याख्येयं, सत्वृत्तमिन्द्रियोपक्रमणीये वक्ष्यमाणं, प्रागेवेत्यनुत्पन्नेष्वेव रोगेषु।
अथ किं हितमित्याह-आप्तोपदेश इत्यादि। आता ज्ञानवन्तो रागद्वषादि• भाप्तोदेशप्रज्ञानमिति वा पाठः ।
For Private and Personal Use Only