________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३७२
चरक संहिता |
अधः सप्त शिरसि खानि स्वेदमुखानि च । मलायमानि वाध्यन्ते दुष्टैर्मात्राधिकैर्मलैः ॥
Acharya Shri Kailassagarsuri Gyanmandir
विपरीतगुण इत्यादि । तेषां वातलादीनां स्फुटितकरचरणादिमतां· करचरणस्फोटनादीनां तद्धेतूनाञ्च विकारभूतप्रकृतीनां वातादीनां रौक्ष्यशैत्यादिगुणविपरीत गुणो यत्र स विधेयः । स्वस्थस्य दोषानुशयितावतो वृत्तेर्वर्त्तनस्य safafafar इत्यर्थः । ननु समपित्तानिलकफानां पुनः को विधिरित्यत आह- समसत्यादि । समाः सर्व्वे रसा मधुरादयः षट् रसा यत्र तत् तथा, तच्च सात्म्यं प्रशस्यतेऽभ्यस्यत्वेन विधीयते । समत्वमिह रसानां कम्मणा बोध्यं न तु मानतः । न हि यावलवणः कटुको, वा स्वस्थानां भोजने युज्यते तावन्नाम्लो परस्तिक्तो वेति, एष समसर्व्व रसाभ्यासविधिस्तु ऋतुविशेषविव्यविरोधेन बोध्यस्तेन हेमन्ते स्निग्धाम्ललवणानित्यादिवचनं ततद्रसप्राधान्ये सर्व्वरसाभ्यासविधायकमिति बोध्यम् । उक्तं हि नित्यं सर्व्वरसाभ्यासः स्वस्वाधिक्यमृतावृतौ इति ॥ २३ ॥
:.
गङ्गाधरः अथ स्वास्थ्य कारणरक्षणे उक्त्वा स्वास्थ्यप्रतिबन्धकदोषसञ्चय| निर्हरणमुपदेष्टु' दोष सञ्चयलक्षणानि वक्तमाह, किंवा वातादीनां साम्यवैषम्यविज्ञानलिङ्गमाह ई. अध इत्यादि । द्वं अधः खं च्छिद्रे गुदोपस्थ, सप्त शिरसि खानि च्छिद्राणि - दो नयने दो नासिके. हे श्रोत्रे. मुखमेकम् इत नव नानाशक्तित्वात् प्रबला वानादयों विनाशयन्ति, हीनास्तु विकृतिमात्रं जनयन्ति । तेषामिति सदातुराणां वातलादीनां विपरीतगुणो वातादिगत रौक्ष्यादिविपरीतस्नेहादिकर्मप्रयुक्त इत्यथः । समाः सर्व्वे रसा यत्र तत् तथा: समत्वन्चेहानुरूपत्वमभिप्र ेतं न तु तुल्यमानत्वं न हि स्वस्थ भोजने यात्रान् मधुर उपयुज्यते तावन्मानाः कट्टादयोऽपीति : यदि वा समशब्दोऽविरुद्रवचन:, तेनोपोदिकामत्स्यादिप्रतिपादनीयविरुद्ध रसवज्र्जितं सर्व्वरसमित्यर्थः । अयञ्च प्रकृत्यपेक्षः समधातु प्रति सर्व्वरसोपयोग ऋतुविहितेन "तस्मात् तुषारसमये स्निग्धाम्ललवणान् रसान्" इत्यादिना विशेषविधानेन युक्तः सन् सर्व्वमेवाम्ललवणरसातिरिक्त भोजनं हेमन्ते फलति ; वातप्रकृतेस्तु कटुतिक्तकषायवर्जितं प्रभूतमधुराम्ललवणभोजनं हेमन्ते, एवमन्यत्रापि देहप्रकृतिऋतुस्वभाव पर्थ्या लोचनयाऽनुगुणं तर्कणीयं यदुक्तं वाभटेन- "नित्यं सर्व्वरसाभ्यासः स्वस्वाधिक्यमृतावृतौ” ॥ २३ ॥
S
For Private and Personal Use Only
न वेगान-धारणीय:
A
r
चक्रपाणिः- स्वास्थ्योत्पत्तिकारणमभिधाय स्वास्थ्य प्रतिबन्धक दोष सञ्चयनिर्हरणम् अभिधातु दोषसञ्चयस्य लक्षणान्येव तावद्वक्त, माह हो अध इत्यादि । ह े गुदलिङ्ग े : खानि च्छिद्राणि