________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः सूत्रस्थानम्।
३६७ विपरीतगुणस्तेषां स्वस्थवृत्तेविधिर्हितः ।
समसवरसं सात्म्यं समधातोः प्रशस्यते ॥ २३ ॥ बुधैरिति चेत् ? सत्यं, सत्त्वरजस्तमोगुणानां मनःप्रकृतित्वेन मानसदोपजव्याधीनां विना मोक्षं विनाशाभावेनात्र समपित्तानिलकका अनातुराः शारीरस्वास्थामापन्ना न तु व्याधिमात्रहीनाः। व्याधिसामान्याभावेन अनातुरवस्यानभिप्रायात् शारीरव्याध्यभावेन तु स्वास्थााभिप्रायात्। न हि समवातादिखेन समसत्त्वादिप्रकृतिकवमपि पुरुषाणामनुमेयं स्यात् । समवातादिकपुरुषस्यापि कामक्रोधादिदर्शनादिति । वातलाया इति मतुबर्थे लच। गर्भादिवातला गर्भादिपित्तला गर्भधारणात् प्रभृति श्लेष्मलाः सदातुरा अविच्छेदेनातुराः। गर्भाधाने शुक्रशोणितजीवसंयोगकाले यादृशरूपेण वातादयोऽनुबन्नन्ति तादृशस्वरूपेणैव तेषां समत्वे समवातादिप्रकृतिर्वातादेवकैकादिबहुलखे तु वातलादिखमिति। नन्वते वातलादयस्तु चेन्न स्वस्थास्तहि किमेषां वातादितः प्रकृति स्तीत्यत आह-दोपानुशयितेत्यादि। हि यस्मादेषां वातलादीनां दोषानुशयितादिवैषम्यलक्षणदुष्टिजनिप्यमाणशरीरदूषिका च दुष्टिस्तदाश्रयत्वेनानुशयिता गर्भाधानावधि यावन्मरणमनुवर्त्तनशीलता देहप्रकृतिरारोग्यं न तु साम्यलक्षणप्रकृतिरा गर्भाधानात् । तस्मात् ते सदा आ जन्मतो यावज्जातोत्तरजीवनकालमातुरा अविच्छेदेनैव कदापि प्रकृतेः क्षयादिन भवति। “प्रकोपो वान्यथाभावः क्षयो वा नोपजायते। प्रकृतीनां स्वभावेन जायते तु गतायुषि ।” इति सुश्रुते फलदर्शनात् । ननु तत् किं सा दोषानुशयिता ज्वरादिव्याध्यारम्भकाले विकृतिवत् विकृतिरेव न वा ? इत्यत आह-देहप्रकृतिरुच्यते । तेषां वातलादीनां वातादिदोषानुशयितैव देहप्रकृतिः । अस्वस्थतारूपा स्वस्थता उच्यते, गर्भादिवातावधिकखात्। देहपदं मनोव्यवच्छेदार्थम् । प्रकरणाद वातादीनां दोपस्य दुष्टेरनुशयो गर्भात् प्रभृति अनुवृत्तिविद्यते यस्य स दोषानुशयी, तस्य भावो दोषानुशयितेत्यर्थः । एतेनैषां दोषानुशयितोल्वणवातादिभाविताऽव्यभिचारिणीति यावत् ; देहप्रकृतिदेहस्वास्थ्यमिति यावत् ; एतेनैतेषां वातलादीनां मुख्यं स्वास्थ्यं नास्ति, किं तर्हि ? उपचारस्वस्था एत इति दर्शयति। ननु गर्भादीत्यनेन शुक्रशोणितजीवानां संसर्गे यथाभूता वातादयः समा विकृता वा तथाभूतैव प्रकृतिर्यावज्जीवमनुवर्तते रिए विना, यदुच्यते सुश्रुते-"प्रकोपो वान्यभावो वा क्षयो वा नोपजायते। प्रकृतीनां स्वभावेन जायते तु गतायुषि" ।।
For Private and Personal Use Only