________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६६
चरक-संहिता। न-वेगान-धारणीयः तेषामनातुराः पूर्वे वातलाद्याः सदातुराः ।
दोषानुशयिता होषां देहप्रकृतिरुच्यते ॥ कफानां कि परस्परमवैकारिकमानवत्त्वं किं शारीरभावाणामवैकारिकमानत्वम् ? उच्यते---आद्य तु समत्रिदोषजव्याधौ परस्परमवैकारिकमानवत्त्वेन तस्य समवातपित्तश्लेष्मप्रकृतिवं स्यादन्त्ये तु मानं किं तुला ? तत् किमणुहस्वादि ? तुला तु गुरुत्वगुणनिवन्धना सा च वायोनास्ति। अण्वादि चेत्, तदा विकारो धातुवैषम्यं धातुवैषम्यस्याभावः साम्यमित्यन्योन्याश्रयः स्यादिति चेत् न । विकारो दुःखं तज्जनकमानं धातुवैषम्यं सुखजनकमानञ्च साम्य मिति । वस्तुतस्तु साम्यं तुल्यत्वं, तच्च न गुणतो वातस्य रुक्षस्य पित्तस्येषत्रस्नेहस्य साम्याभावात् कफस्य च शीतादिगुणस्य पित्तेनोष्णेन साम्याभावाच, वातेन च साम्यासाम्याच ; अत एव न कम्मतः किन्तु शारीरसुखमात्रहेतुमानतः। पवनो येन मानेन येन च मानेन पित्तं येनापि मानेन कफः शारीरसुखमेव जनयति न तु मानससुखासुखे न वा शरीरदुःखम् । तन्मानेन पुनर्वातपित्तश्लेष्माणः परस्परं समास्तच मानं तेषां साम्यं, तथाभूताश्च ते नोपघातकरा न च धातूपघातकाः समाग्निकरास्तु भवन्ति ।।
ननु ते किं समत्रिदोषवातादयः सवें स्वस्था इत्यत आह-- तेषामित्यादि। तेषां समपित्तानिलककादीनां मध्ये पूर्वे प्रथमोक्ताः समपित्तानिलकफा अनातुरा. शारीरव्याधिहीनाः स्वस्था न तु व्याधिमात्रहीना मानसव्याधिमत्त्वात; अत एव सुश्रतेऽप्युक्तं “समदोपः समाग्निश्च समधातुमलक्रियः। प्रसन्नात्मेन्द्रियमनाः स्वस्थ इत्यभिधीयते।” इति । नन्वत्र कथं समाग्निताचिह्न नोक्तमिति सुश्रुतेन विरोधोऽस्तु इति चेत् न । सुश्र तेन समदोपखलिङ्गखे समाग्निरुक्तः, एवं समाग्निलिङ्गत्वेन समधाखादिरुक्तः, समधाखादि लिङ्गत्वेन प्रसन्नात्मादिरुक्तः इति ; समदोष इत्येवं तत्र स्वस्थलक्षणभित्यविरोधः। एतेनात्रोक्तवातलायाः सदातुरा इत्युक्तमप्यविरुद्धं भवति समदोपातिरिक्तानामस्वस्थत्वात्। ननु समवातादयः पुरुषाचे द्रजोगुणतमोगुणबाहुल्यात् कामक्रोधादिमन्तो भवन्ति, तहि कथमनातुरा व्यपदिश्यन्ते 'केचिद्ग्रहणात् ग्रन्थाधिक्येन तद्ग्रहणं वर्णयन्ति । तेपामिति । समवातपित्तश्लेप्मप्रकृत्यादीनाञ्च मध्ये 'पूर्व' इति समप्रकृतयः। सदातुरा इति स्वस्थव्यवहारभाजोऽपि स्फुटिताङ्गत्वविषमाग्नित्वादियुक्ता यरमादित्यर्थः ; स्वस्था अप्येते कस्माद्रोगिण इत्याह-दोषानुशयितेत्यादि।
For Private and Personal Use Only