________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः ।
सूत्रस्थानम् । समपित्तानिलककाः केचिद्गर्भादि मानवाः ।
दृश्यन्ते वातलाः केचित् पित्तलाः श्लेष्मलास्तथा ॥ त्यागजदोषाय न भवन्ति । असात्माजा हि न रोगाः स्युः सहसा त्यागादित्युक्तः, न च भवन्ति तथा गुणाः। अनभ्यस्ता अपि हिताः क्रमेणोपचिता वद्धिताः सन्तोऽपुनावं यान्ति असात्म्यासेवनजदोपाय न भवन्ति अप्रकम्पमा अप्रचाल्याश्च भवन्ति चिरस्थिता इत्यर्थः । हितमपि हि सहसोपयुज्यमानमनिवधारुच्यादीन् करोति तस्माद्धितस्यापि क्रमेणोपचयेन अभ्यासः कर्तव्य इति दर्शितम् ॥२२॥ ___ गङ्गाधरः-- अथैतत् सर्वमभ्यस्यमानत्वं प्रकृतिज्ञानमपेक्षते, न हि सर्व सर्चपुरुषस्य हितम हितं वा, कस्यचिद्धि किश्चिद्धितम हितञ्च कस्यचित् यत्तत् कस्यचिदहितं हितश्च ति प्रकृतिभेदेन पुरुषभेदमाह-समपित्तेत्यादि । अनिलश्च पित्तश्च ककच ति द्वन्द्वे पित्तस्य पूवेनिपातः; बहुपदद्वन्द्र पूर्वनिपातनियमाभावात् । समा अवैकारिकपानावस्थिताः पित्तानिलकका येषां ते तथा। ते समपित्तानिलकका मानवाः केचित् गर्भादि यावद गर्भ गर्भमारभ्य दृश्यन्ते। केचिद गर्भादि गर्भाशनात् प्रभृति वातलाः वाताधिकाः, केचित् पित्तलाः पित्ताधिकाः, केचित् श्लेष्मलाः श्लेष्माधिकाः ; तथा दृश्यन्ते केचित् वातपित्तलाः, केचिा वातश्लेष्मलाः, केचित् पित्तश्लेष्मला इति कश्चिद व्याख्यातवान। वस्तुतस्त्वत्र समवं पित्तानिल
रोगाः स्युः सहसा त्यागशीलनात् । अप्रकम्पमा अनचाहया भवन्ति गुणा इति सम्बन्धः; पथ्यमपि नभ्यस्तं सहसोपयुज्यमानमरुच्य ग्निबधादीन् जनयति ॥ २२ ॥
चक्रपाणिः -- इह स्वस्थहितं सामान्येनैव रक्तशाल्यादि प्रतिपादितं, स्स्थश्च प्रकृतिभेदेन नानाप्रकारः, तस्तेषां हितानामपि नानासकारत्वमुच्यते ; तेन तत्प्रतिपादनार्थ प्रकृतिभेदमेव ताबदाह-समपित्तानिलेत्यादि । समा अवैकारिकमानव्यवस्थिताः पित्तानिलकफा यस्य स तथा ; गर्भादि गर्भाधानादि शुक्रशोणितजीवसंमूर्च्छनादिति यावत् ; वातला वातप्रधानाः, एवं पित्तलाः इले मलाश्च ; सर्वत्र गौदीति योज्यम्। अत्र पित्तग्रहणमादौ च्छन्दोऽनुरोधात् ; यद्वा पित्तसमानस्य वह्नौरवप्रदर्शनार्थम् ; यदि वा प्रकृत्यारम्भे वातस्याप्राधान्यख्यापनार्थं ; वातप्रकृतिहि सर्वत्र प्रत्यवशे भवति । इह च प्रत्येकदोपप्रकृतिग्रहणेनैव द्वन्द्वप्रकृतिरपि ग्राह्यः संयोगरय संयोगिनामान्तरीयकत्वात् , निदान इव वातादिज्वराभिधानेन इन्द्वजज्वराभिधानं, तेन रोगभिषगजितीयोक्ता द्वन्द्वजा अपि तिस्रः प्रकृतयो गृहीता भवन्ति। अन्ये तु द्वितीय
For Private and Personal Use Only