________________
Shri Mahavir Jain Aradhana Kendra
श्म अध्यायः
www.kobatirth.org
सूत्रस्थानम् ।
अथ मैत्रीरः पुण्यमायुर्वेदं पुनर्व्वसुः । शिव्येभ्यो दत्तवान् षड्भ्यः सर्व्वभूतानुकम्पया || अग्निवेशश्च भेलश्च जतूकर्णः पराशरः । हारीतः चारपाणिश्च जगृहुस्तन्मुनेर्व्यचः ॥ १०
Acharya Shri Kailassagarsuri Gyanmandir
४
रूपेणाभिनिष्पत्तिरात्मनो भवति, स उत्तमः पुरुषो द्रव्यादिषड्भ्यो ऽतिरिक्तः इति न षट्पदार्थ नियमस्तद्दोषान्मुक्तिव । षोड़शादिष्वप्येवमिति साङ्ख्य कपिलेनोक्तमिति न तद् व्यवहारिकपदार्थ उत्तमपुरुषः स ह्यव्यपदेश्योऽव्यवहाaasaitra: कः पदार्थ इत्यभिप्रायेण । ननु ज्ञानचक्षुषा सामान्यादीन् दृष्ट्वा ते यच्चक्रस्तदत आह-तज्ज्ञात्वेत्यादि । तर सामान्यादिकं ज्ञाखा तत्रोतमायुर्वेदोक्तं विधिं स्वस्थातुरपरायण हेतु लिङ्गशेषज्ञानमास्थिता आश्रिता बभूवुः । आयुर्वेदतन्त्रोक्तविधेरास्थायां हेतुः सामान्यस्य विशेषादेव सप्रभेदस्य ज्ञान - जनकदर्शनम् । तोषशालिनामायुर्वेदोक्तविधाने पडेव पदार्था व्यवहार्या इत्युक्तं भवति, तेन सामान्यविशेषौ द्रव्यादिषु चतुवन्तभूतावपि वृद्धिहासहेतुत्वादेवपृथक्करत्वाच्च प्रयोजनविशेषात् पृथगुक्तौ वशेषिके बुद्धापेक्षत्वप्रयोजनविशेषात् पृथगुक्तावेव शेो । तेन महर्षयो न केवलं तत्रोक्तं विधिमास्थिताः परमं शम् सुखमनित्वमगमनशीलम् । अनश्वरमिति पाठे त्वनाशशीलं जीवितमायुश्च लेभिरे । एतेनायुर्वेदस्य शाश्वतत्वात् पुण्यजनकत्वम् । पुण्यजनकत्वादायुर्जनकत्वं प्रजाहितत्वं सुखजनकत्वञ्चेत्युक्तम् । नन्वेवमेवमात्रं महर्षयश्चक्रुः किं तेन ? तेन किं भूतानुकम्पया प्रजानामित्याकाङ्क्षायाम् । आयुर्वेदो यो वक्तव्यः स किमेवमेव पारम्पय्येणोपदिष्टत्रिमूत्ररूप आत्रेयोक्त उतान्यादृशो वेत्याकाङ्क्षायाश्च ॥ ९॥
गङ्गारः - तदायुर्वेद स्यातिप्रयोजनभूतश्च किमनिवेशोक्तो व्याख्यातव्यस्तस्यायुर्वेदान्तर्गतत्वज्ञापनाय ऋषीणां प्रजानुकम्पाशालित्वेऽपि प्रजोपकारायायुर्वेदस्य प्रकाशकत्वज्ञापनाय चाह - अथेत्यादि । अथ ब्रह्मण: प्रजापतेः
For Private and Personal Use Only
२५
.
चक्रपाणि:- अथेत्यादिना भरद्वाजशिष्यस्यान्र यस्य पुनर्व्वस्वपरनाम्नोऽग्निवेशादिगुरुतां दर्शयति, अत्र केचित् भरद्वाजात्र ययोरैक्यं मन्यन्ते, तन्न, भरद्वाजसंज्ञया आन यस्य वचिदपि तन्वप्रदेशShriनात् । हारीते चात्र यादिगुरुतया भरद्वाज उक्तः, “शक्रादहमधीतवान्" इत्यादिना " मत्तः पुनरसंख्येयाः त्रिसूत्र त्रिप्रयोजनम् । अत्रात्रे यादिपर्य्यन्ता विदुः सप्त महर्षयः । आ यात् हारीतऋषिः" इत्यन्तेन । वाभटेन तु यदुकं "ब्रह्मा स्मृत्वायुषो वेदं प्रजापतिमजिग्रहत् ।