________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः
सूत्रस्थानम् ।
३५७ वेगनिग्रहजा रोगा य एते परिकीर्तिताः ।
इच्छस्तेषामनुत्पत्तिं वेगानेतान् न धारयेत् ॥ १६॥ चिकित्सितमस्याह- तत्र विश्राम इत्यादि । वातनाश्व क्रियाः स्नेहादिकाः। सुश्र ते तु-"भोज्यो रसेन विश्रान्तः श्रमश्वासातुरो नरः ॥” इति ॥ १५ ॥
गङ्गाधरः-ननु सुश्रुते खेते त्रयोदश वेगविघातजास्तथा चापश्यभोजनादेक इति चतुद्देशोदावर्ता उक्ताः। तद यथा..."त्रयोदशविधश्चासौ भिन्न एतैस्तु कारणैः । अपथ्यभोजनाच्चापि वक्ष्यते च यथाऽपरः ॥” इति । लक्षणमप्युक्तम् -“वायुः कोष्ठानुगो रुक्षः कषायकटुतिक्तकः। भोजनः कुपितः सद्य उदावतं करोति हि ॥ वातमूत्रपुरीषासक्-कफमेदोवहानि वै। स्रोतांस्युदावर्त्तयति पुरीपञ्चातिवत्तयेत् ॥ ततो हुद्वस्तिशूलाो गौरवारुचिपीड़ितः। वातमूत्रपुरीषाणि कृच्छण लभते नरः॥ श्वासकासप्रतिश्याय-दाहमोहवमिज्वरान् । तृष्णाहिकाशिरोरोग-मनःश्रवणविभ्रमान। लभते च बहनन्यान् विकारान् वातकोपजान ॥” इति । चिकित्सितमप्युक्तम् --- "तं तेललवणाभ्यक्तं स्निग्धं स्विन्नं निरूहयेत् । दोपतो भिन्नवच्चस्कं भुक्तञ्चाप्यनुवासयेत्। न चेछान्तिं प्रयात्येवमुदावतः सुदारुणः। अथैनं बहुशः खिन्नं युक्त्या स्नेह विरेचनैः। पाययेत् त्रितापीलु-यमानीरम्लपानकैः। देवदावग्निक कुष्ठं वचो पथ्थां पलकषाम् । पौष्कराणि च मूलानि तोयस्याढिकैः पचेत्। पादावशिष्टं तत् पीतमुदावत व्यपोहति। मूलकं शुष्कमार्द्रश्च वर्षाभूः पञ्चमूलकम् । आरेवतफलश्चाप्सु पक्त्वा तेन घृतं पचेत् । तत् पीयमानं शमयेदुदावर्तमशेषतः ॥ वचामतिविषां कुष्ठं यवक्षारं हरीतकीम् । कृष्णां निदेहनीञ्चापि पिवेदुष्णेन वारिणा। इक्ष्वाकुमूलं मदनं विशल्यातिविष वचाम्। कुष्ठं किप्वाग्निको चापि पिबेत्र तुल्यानि पूर्ववत् । मूत्रेण देवदाग्नि त्रिफलाहतीः पिवेत् । यवप्रस्थं फलैः साई कण्टका- जलाढके। पक्तवार्द्धप्रस्थशेषन्तु पिबेद्धिगसमन्वितम् ।। मदनालाबुवीजानि पिप्पली सनिदिग्धिकाम्। संचूर्य प्रधमेन्नाड्या विशत्येतद्यथा गुदम् ॥ चूर्ण निकुम्मकम्पिल्ल-श्यामेक्ष्वाकग्निकोद्भवम् । कृतवेधनमागध्योलवणानाञ्च साधयेत् । गवां मूत्रेण ता वर्तीः कारयेत् तु गुदा. नुगाः। सद्यः शर्मकरावेतौ योगावमृतसम्भवौ ॥” इति । विरुध्यते चरकाचाय्र्येणाष्टोदरीये वक्ष्यमाणः षभिमूत्रपुरीषवातरेतोवमिक्षवजैः । अपरेच
For Private and Personal Use Only