SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५४ चरक-संहिता। न-वेगान्-धारणीयः कण्डूकोठारुचिव्यङ्ग-शोथपाण्डामयज्वराः। कुष्ठहृल्लासवीसश्चिर्दिनिग्रहजा गदाः॥ भुक्ता प्रच्छर्दन धूमो लङ्घन रक्तमोक्षणम् । रुक्षान्नपान व्यायामो विरेकश्चात्र शस्यते ॥७॥ मन्यास्तम्भः शिरःशूलमर्दिता वभेदको । इन्द्रियाणाञ्च दौर्बल्यं क्षवथोः स्याद् विधारणात् ॥ तत्रोद्ध जत्र केऽभ्यङ्गः स्वेदो धूमः सनावनः । हितं वातनमाद्यञ्च घृतश्चौत्तरभक्तिकम् ॥८॥ "आस्थापनं मारुतजे स्निग्धस्विन्नस्य शस्यते।” इत्युक्तेर्वस्तयोऽत्रास्थापनानि क्षारवैतरणादीनि त्रिविधं वा आस्थापनानुवासनोत्तरवस्तिमेदात् ॥६॥ गङ्गाधरः-क्रमप्राप्तं वमिवेगविधारणजरोगमाह-कण्डूकोठेत्यादि। कोठो वरटीदष्टसंस्थानाकारः। व्यङ्गो मुखे श्यामवर्णमण्डलः। हल्लास उत्क्लेशः । सुश्रुते तु-"छविघातेन भवेच कुठं येनैव दोपेण विदग्धमन्नम् ।" इति। अस्य चिकित्सितमाह -भुक्त त्यादि। व्यायामोऽत्र प्रवाहणादिरूपः। "छाघातं यथादोषं नस्यस्नेहादिभिजयेत् ॥ इति ।। ७ ॥ गङ्गाधरः-क्रमप्राप्तं क्षवथुवेगविधारणजरोगमाह-मन्यास्तम्भ इत्यादि। स्पष्टम् । सुश्रुते तु-“भवन्ति गाई क्षवथोर्विघाताच्छिरोऽक्षिनासाश्रवणेषु रोगाः॥” इति। ___ अस्य चिकित्सितमाह-तत्रेत्यादि। वातघ्ननाद्य वातहरं भोज्यम् । चकारात् स्वेदादयश्च वातहराः। सुश्रुते तु –“तीक्ष्णाञ्जननावनाभ्यां तीक्ष्ण. गन्धोपसिङ्घनैः। वर्तिप्रयोगैरथवा क्षवजे तं प्रवर्तयेत् । तीक्षणौषधप्रधमनैरथवादित्यरश्मिभिः ॥” इति ॥ ८ ॥ नानि', 'पानानि' 'वस्तय' इति त्रयं वातानुलोमन शस्तमिति योज्यं ; कोठो वरटीदाकारः शोथः, व्यङ्गश्च श्यामवर्णो मण्डलः, हृल्लास उत्क्लेशः। अविभेदोऽर्द्धमस्तकवेदना। आद्य खायं भोजनमित्यर्थः, चकारात् स्वेदादयोऽपि वातना इति सूचयति। यद्यपि सुश्रुते मूत्रादीनां For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy