________________
Shri Mahavir Jain Aradhana Kendra
७म अध्यायः
www.kobatirth.org
सूत्रस्थानम् ।
A
मेढे वृषणयोः शूलमङ्गमर्दो हृदि व्यथा । भवेत् प्रतिहते शुक्रे विवद्धं मूत्रमेव च ॥ तत्राभ्यङ्गावगाहाश्च मदिराश्चरणायुधाः । शालिः पयो निरूहाश्च शस्तं मैथुनमेव च ॥ ५ ॥ वातमूत्रपुरीषाणां सङ्गो ध्मान क्लमो रुजा । जठरे वातजाश्चान्ये रोगाः स्युर्वातनिग्रहात् ॥ स्नेहस्वेदविधिस्तत्र वर्त्तयो भोजनानि च । पानानि वस्तयश्चैव शस्तं वातानुलोमनम् ॥ ६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
४५
पित्ते च कफे च विनियोज्यम् । स्वादुर्नृ पयोग्योऽयं चूर्णो नाराचको नान्ना ॥ " ( नाराच चूर्णम् । ) हिङ्गुमाक्षिकसिद्वार्थः पक्त्वा वर्त्ति सुवर्त्तिताम् । घृताभ्यक्तां गुदे दद्यादुदात्तं विनाशिनीम् । मदनं पिप्पली कुछ बचा गौराव सपाः । गुड़क्षारसमायुक्ता फलवत्तिः प्रशस्यते ।। अगारधूमसिन्धूत्थ-तैलयुक्ताम्लमूलकम् | क्षुण्णं निर्गुण्डीपत्रं वा खिन्न पायौ क्षिपेद बुधः ॥ इति ||४|| गङ्गाधरः क्रमप्राप्तं रेतोवेगविधारण जरोगमाह - मे इत्यादि । स्पष्टम् । सुश्रुते तु - "मूत्राशये वा गुदमुष्कयोश्च शोफो रुजा मूत्रविनिग्रहश्च । शुक्राश्मरी तत्स्रवणं भवेद्वा ते ते विकारा विहते तु शुक्रे ॥” इति ।
३५३
अस्य चिकित्सितमाह तत्रेत्यादि । चरणायुवाः कुक्कुटाः । सुश्रुते तु"वस्तिशुद्धिकरावापं चतुर्गुणजलं पयः । आ वारिनाशात् कथितं पीतवन्तं प्रकामतः । रमयेयुः प्रिया नार्य्यः शुक्रोदावर्त्तिनं नरम् ॥” इति ।। ५ ।।
गङ्गाधरः क्रमप्राप्तं वातनिरोधजरोगमाह वातेत्यादि । जठरे रोगाः स्युर्वातजाः । अन्ये उक्तातिरिक्ता इत्यर्थः । वातनिग्रहादिति गुदतः प्रवत्तमानवायुनिग्रहात् । सुश्रुते तु "आध्यानशूलो हृदयोपरोधं शिरोरुजं श्वासमतीव हिकाम् | कासप्रतिश्यायगलग्रहांश्च वलासपित्तप्रसरञ्च घोरम् । कुर्य्यादपानोऽभिहतः स्वमागे हन्यात् पुरीषं मुखतः क्षिपेद्वा ॥” इति ।
अस्य चिकित्सितमाह – स्नेहत्यादि । वत्र्त्तयः फलवर्त्तय उक्ताः । भोजनानि पानानि वस्तयश्चैवैतन् त्रयं वातानुलोमनं शस्तमित्यर्थः । सुश्रुते तु - चक्रपाणिः प्रमाध्यनुलोमनं, चरणायुधः कुक्कुट, रुजा जठर इति सम्बन्धः । ' भोज
For Private and Personal Use Only