________________
Shri Mahavir Jain Aradhana Kendra
७म अध्यायः
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
एतान् धारयतो जातान् वेगान् रोगा भवन्ति ये । पृथक पृथक चिकित्सार्थ तन्मे निगदतः शृणु ॥ २ ॥ वस्तिमेहनयोः शूलं मूत्रकृच्छ्र शिरोरुजा । विनामो वक्षणानाहः स्याल्लिङ्ग' सूत्रनिग्रहे || स्वेदावगाहनाभ्यङ्गान् सपिपचावपीड़कम् । सूत्र प्रतिहते कुर्य्यात् त्रिवि बस्तिकर्म च ॥ ३॥ प्रतिषेधविधिमेतं सेवमानस्य प्रत्यवायान् सोपायानाह एतानित्यादि । तत्रादौ मूत्रवेगविधारणदोष' सचिकित्सितमाह वस्तीत्यादि । विनामो मूत्रवेगेणाकृष्यमाणत्वेन नतगात्रत्वम् । वङ्क्षणानाहः वङ्क्षणस्य बन्धः । सुश्रतेऽप्युक्तम्- “अथवोद्धश्च भावानां प्रवृत्तानां स्वभावतः । न वेगान् धारयेत् प्राज्ञो वातादीनां जिजीविषु ॥
वातविण्मूत्रजृम्भाश्र-क्षवोद्वार
मीन्द्रिय क्षुष्णाश्वासनिद्राणामुदावर्त्तो विधारणात् । व्याहन्यमानेरुदितैरुदावर्त्तो निरुच्यते ॥ तस्याभिधास्ये व्यासेन लक्षणञ्च चिकित्सितम् ॥ त्रयोदशfarerit free एतैस्तु कारणैः । अपथ्यभोजनाच्चापि वक्ष्यते च यथापरः ||" इत्युक्त्वा -- उक्तक्रमेण लक्षणमुक्तम् । तदत्रोक्तत्वानेन क्रमेण लिख्यते
"मूत्रस्य वेगेऽभिहते नरस्तु कृच्छ्रेण मूत्र कुरुतेऽल्पमल्पम् । मेढे गुदे वक्षणमुष्कयोश्च नाभिप्रदेशेष्वथवापि मूर्द्धि । आनद्धवस्तेश्व भवन्ति तीव्राः शूलाच शूलैरिव भिन्नमूर्तेः ॥” इति
३५९
For Private and Personal Use Only
सामान्यतः
अवास्य सूत्रवेगविधारणजस्य रोगस्य चिकित्सितं भिन्नाधिकारयात् तत्सूत्ररूपेणोपदिशति – स्वेदेत्यादि । त्रिविधं वस्तिकम्मेति अनुवासननिरूहोतरवस्तिरूपम् । सुश्रुते वस्य प्रविशेयो यथा – “सव्वेष्वेतेषु विधिवदुदावत्तेषु कृतस्त्रशः । वायोः क्रिया विधातव्या स्वमार्गप्रतिपत्तये ॥ पृथक्त्वेन क्रियां भूयो निबोध मे । सोवचेलाव्यां मदिरां मृत्रे खभिहते प्रायशोऽनयोः सहोत्पाददर्शनार्थे, प्रतिनिषिद्धं नकारकरणं निषिद्धगौरवोपदर्शनार्थम् । निश्वासस्य श्रमेण चेति श्रमोत्थस्य निश्वासस्याविधार्यत्वं दर्शयति यतोऽनन्तरं वक्ष्यति श्रमनिश्वासधारणात्" इति । सुश्रुतेऽप्युक्तं “ श्रान्तस्य निश्वासविनिग्रहेण हृद्रोगमूर्च्छाप्यथवापि गुल्मः " इति ॥ १२ ॥
;
चक्रपाणिः – यद्व गविधारणे ये रोगास्तेषां यच्चिकित्सितं तदल्पवक्तव्यत्वात् प्रकरणागतत्वाच्च ते वस्ति मेहनेत्यादि । मेहनं शिश्नः, विनमनं विनामः शरीरस्य, अवपीको बहुमात्रा
6