________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४७
६ष्ठ अध्यायः
सूत्रस्थानम् । स्नानपानावगाहेषु शस्यते लद यथाऽमृतम् ॥ शारदानि च माल्यानि वासांसि विमलानि च ।
शरकाले प्रशस्यन्ते प्रदोषे चेन्दुरश्मयः ॥ १५ ॥ तद्विधिमाह-स्नानेत्यादि। अमृतमिति--आरोग्यजनकखादाबादजनकखाच्च । आहााण्युत्तवाऽऽचाण्याह-शारदानीत्यादि। शारदानीति शरत्कालोद भवपुष्परचितानि, न खनार्त्तवपुष्पकृतानि । पुनः शरत्काल इति पदं श्लोकस्य वाक्याकाङ्क्षाव्यवच्छदार्थम् । प्रदोष चेति रात्रिप्रवर्तनमात्रे, न तूद्ध यामाद्ध शिशिरातिशययोगभया। अत्र पट्मु ऋतुषु पूवत्त सात्मापरित्यागे क्रमोऽयमुपदिश्यते । ऋखवसानेऽवशिष्ट सप्ताहे क्रमेण तदृतुविधिपरिहारोऽनागतत्ते विधिसेवा चेति तन्त्रान्तरदर्शनात् । यदुक्तं तेन- "ऋखारन्त्यादिसप्ताहातुसन्धिरिति स्मृतः । तत्र पूवो विधिस्त्याज्यः सेवनीयः परः क्रमात् ॥" इति । सुथ तेऽप्युक्तं - "सेव्याः शरदि यने न कषायकतिक्तकाः। क्षीरेक्षुविकृतिक्षौद्र-शालिमुद गादिनाङ्गलाः॥ सलिलञ्च प्रसन्नखात् सव्वमेव तदा हितम् । सरःस्वाप्लवनश्चैव कमलोत्पलशालिषु॥ प्रदोष शशिनः पादाश्चन्दनञ्चानुवासनम्। तिक्तस्य सपिषः पानरसस्रावैश्च युक्तितः॥ वर्षामूपचितं पित्तं हरेच्चापि विरेचनैः। नोपेयात् तीक्ष्णमम्लाणं क्षारं स्वप्न दिवातपम् ॥ रात्रिजागरणञ्चैव मैथुनश्चापि वर्जयेत् । स्वादु शीतजलं मद्य शुचि स्फटिकनिर्मलम् ॥ शरच्चन्द्रांशुनिर्धातमगस्त्योदनिविषम् । प्रसन्नवाच्च सलिलं सर्वपेच तदा हितम् ॥ सचन्दनं वा कपूरं वासश्चामलिनं लघु। भजेच्च शारदं माल्यं सीधोः पानञ्च युक्तितः। पित्तप्रशमनं यच्च तच्च सर्व समाचरेत्” इति ॥ यद्यपि वर्गशरमन्तवसन्तग्रीष्मप्राडिति क्रमेण षडतुविधिः सुश्रुतेनोक्तः, चरकाचाय्यण तु हेमन्त शिशिरवसन्तग्रोष्पवर्षा शरदिति क्रमेणाक्त तथापि युक्तिकुन संशोश्नसंशमनादिभेदन विविच्य वक्ष्यमाणसंशोधनादिकालानुसारेणापयाजोदित्यवधातव्यनिति ॥१५॥ वा हंससेवायोग्यमुदकं, हंसाः किल विशुद्धमेवोदकं भजन्ते । अवगाहश्चिरं जलावस्थानम् । शारदानीति माल्यविशेषणमनातवकुसुमनिषेधार्थम्। प्रदोष इति निशाप्रवेश एव परं चन्द्ररश्मिसेवा, नोपरि, शिशिरभयात्। अत्र पूर्वरो सात्म्यपरित्यागो भविष्यदृतुसात्म्याभ्यासश्च पूर्वव॑न्तसप्ताहागाम्यत्वादिसप्ताहयोः कर्त्तव्यः, यदुक्तं वाभटे - "ऋचोरन्त्यादिसप्ताहावृतुसन्धिरिति स्मृतः। तत्र पूर्वो विधिस्त्याज्यः, सेवनीयः परः क्रमात् इति ॥ १५॥
For Private and Personal Use Only