________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ट ७.ध्यायः
सूत्रस्थानम् ।
३४३ अग्नि संरक्षणवता यवगोधूमशालयः। पुराणा जाङ्गलमांसभोज्या यषैश्च संस्कृतैः ॥ पिवत् नौद्रान्वितञ्चाल्पं माध्वीकारिष्टमम्बु वा। माहेन्द्र ततशीतं वा कोपं सारसमेव वा ॥ प्रघर्षोद्वर्तनस्नान-गन्धमाल्यपरो भवेत् ।। लघुशद्धाम्बरः स्थान भजेदलदि वार्षिकम् ॥ १४ ॥
एवाल्पमाध्वीकारिष्टपानं नान्यस्येति ज्ञापितम्। स्नानं स्नानकरण जलम् । अक्ले दि वार्षिकं स्थानं भजेदिति। सुश्र तेऽप्युक्तं “व्यायापञ्च दिवास्वप्नं व्यवायश्चात्र वज्जयेत् ॥ यवपष्टिकगोधूमान् शालीश्चाप्यनवांस्तथा । हऱ्यामध्ये निवाते च भजेच्छग्यां मृदृत्तराम् ॥ सविषप्राणिविण्मूत्र-लालानिष्ठीवनादिभिः । समाप्लुतं तदा तोयमान्तरीक्षं विषोपमम् ॥ वायुना विषदुष्टेन प्रादृषेण्येन दृषितम्। तद्धि सोपयोगेषु तस्मिन काले विवज्जयेत् ॥ निरूहैर्वस्तिभिश्वान्यस्तथान्यास्तग्रहः। कुपितं शमयेद्वायु वाषिकं वा चरेद्विधिम् ॥" इति प्राडिधिः। नत्र वार्षिकविधिस्तु तथोक्तः । प्रक्लिन्नखाच्छरीराणां वर्षासु खलु देहिनाम् । मन्देऽनो कोषमायान्ति संहर्षान्मारुतादयः॥ तस्मात क्लेदविशुद्धार्थ दोपसंहरणाय च। कपायतिक्तकटुकै रसैर्युक्तमथाद्रवम् ।। नातिस्निग्धं नातिरुक्षमुणं दीपनमेव च। देयमन्नं नृपतये यजलञ्चोक्तमादितः ॥ तप्तावरतमम्भो वा पिबेन्मधुसमायुतम् । अह्नि मेघानिलाविष्टेऽत्यर्थशीताम्बुसङ्कलें । तरुणखाद्विदाहश्च गच्छन्त्योषधयस्तदा। भतिमांस्तन्निमित्तश्च नैव व्यायाममाचरेत् ॥ अत्यम्बुपानावश्याय-ग्राम्यधम्मातपांस्तथा । भूवाप्पपरिहारार्थ शयीत च विहायसि ।। शीते साग्नो निवाते च गुरुपारवणे गृह । यायान्नागवधूभिश्च प्रशस्तागुरुभूषितः । दिवास्वप्नमजीणंञ्च वज्जयेत् तत्र यत्नतः ॥” इति भाद्राश्विनयोविधिः ॥१४॥ तथापि वार्षिकक्लेदशमनार्थं स्वल्पमात्रया रौद्रान्वतपदेन विहितम् । विशेषात् शीत इति हेतुगर्भविशेषणम् ; तेनात्य शीते दिवसे यस्मान्महात्ययस्य वातस्य कोपो भवति, ततस्तज्जयार्थ वर्षाकालप्रभाव क्रियमाणपित्तचयानुगुणयोरप्यम्ललवणयोरुपयोगः कर्तव्य इति दर्शितं भवति ॥ १४ ॥
For Private and Personal Use Only